________________
*SCR644
दहपडिपुण्णा इव चिहति अच्छा-निर्मला: शुद्धस्फटिकवत्रिकछटिता अत एव नखसंदष्टाः-नखाः संदष्टा मुसलादिभिश्चम्बिता येषां ते तथा, भार्यादिदर्शनात्परनिपातो निष्ठान्तस्य, अच्छेत्रिच्छटितैः शालितन्दुलैनेखसंदृष्टैः परिपूर्णानीव अच्छत्रिच्छटितशालितन्दुलनखसंदष्टपरिपूर्णानीव पृथिवीपरिमाणरूपाणि तानि तथा स्थितानि केवलमेवमाकाराणीत्युपमा, तथा चाह–'सब्बजंबूनदमया' सर्वासना जम्बूनदमयानि 'अच्छा सहा' इत्यादि प्राग्वत् "महयामहया' इति अतिशयेन महान्ति रथचक्रसमानानि प्रसप्तानि हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसि ण मिलादि, तेषां तोरणानां पुरतो द्वे द्वे 'पाईओ' इति पायी प्रज्ञाप्रे, ताश्च पाध्य: 'अच्छोदकपडिहत्याओ' इति स्वकछपानीयपरिपूर्णाः 'नाणाविहस्स फलहरियस्स बहुपडिपुण्णाओ विवे'ति अत्र षष्ठी तृतीयार्थे बहुवचने चैकवचनं प्राकृतत्वात् , नानाविधैः ‘फलहरित:' हरितफलैर्महु-प्रभूतं प्रतिपूर्णा इव तिष्ठन्ति, न खलु तानि फलानि जलं वा किन्तु | 21. तयारूपाः शाश्वतभावमुपगताः पृथिवीपरिणामास्तत उपमानमिति, 'सव्वरयणामईओ' इत्यादि प्रान्त्रत , 'महयामहया' इति अतिशयेन महत्यो गोकलिज (र) चक्रसमानाः प्रज्ञप्ता हे श्रमण ! हे आयुष्मन् । 'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ सुप्रतिष्ठको आधारविशेषौ प्राप्ती, ते च सुप्रतिष्ठकाः [स]सौषधिप्रतिपूर्णा नानाविधैः पञ्चवर्णैः प्रसाधनभाण्डैश्च बहुपरिपूर्णा इव तिष्ठन्ति, अ-10 त्रापि कृतीयार्थे षष्ठी बहुवचने चैकवचनं प्राकृतस्वात् , उपमानभावना प्राग्वत् , 'सवरयणामया' इत्यादि तथैव ।। 'तेसि ण'मि-18 त्यावि, सेषां तोरणानां पुरतो द्वे मनोगुलिके प्रज्ञप्ने, मनोगुलिका नाम पीठिका, उक्तं च मूलटीकायां-"मनोगुलिका पीठि
"ति, साश्च मनोगुलिकाः सर्वात्मना 'वैडूर्यमय्यो' वैडूर्यरत्नालिकाः 'अच्छा' इत्यादि प्राग्वत् || 'तासु णं मणोगुलियासु बहवे द इत्यादि, तासु मनोगुलिकासु बहूनि सुवर्णमयानि रूप्यमयानि च फलकानि अज्ञप्तानि, तेषु सुवर्णरूप्यमयेषु फलकेषु बहवो बसमयाः ।