________________
'नागदन्तकाः' अङ्गुटकाः प्राप्ताः, तेषु नागवन्तकेषु बहूनि 'रजतमयानि' रूप्यमयानि सिमकानि प्रज्ञप्तानि, तेषु च रजतम
येषु सिक्केषु बहवो 'बातकरकाः' जलशून्याः करका इत्यर्थः प्रज्ञप्ताः ।। 'ते 'मित्यादि ते वावकरका: 'कृष्णसूत्रसिकाव४ स्थिताः' इति, आच्छादनं गवस:) संजामा समिति गस्थिताः ष्ण-कृष्णसूत्रमयैर्गवस्वैरिति गम्यते, सिक्केषु गवस्थिताः
कृष्णसूत्रसिझगवस्थिताः, एवं नीलसूत्रसिककगवस्थिता इत्याद्यपि भावनीयं, ते च धातकरकाः सर्वात्मना वैडूर्यमया अच्छा इत्यादि प्राग्वत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ 'चित्रों चित्रवर्णोपेतावाश्चर्यभूतौ वा रत्नकरण्डको प्राप्ती, 'से जहा नामए' इत्यादि, स यथा नाम-रामश्चतुरन्तचक्रवर्तिनः, चतुर्यु-पूर्वापरदक्षिणोत्तररूपेषु पृथ्वीपर्यन्तेषु चक्रेण वर्णितुं शीलं यस्य तस्य 'चित्र आश्चर्यभूतो नानामणिमयत्वेन नानावर्णो वा 'वेरुलियमणिफालियपडलपच्चोयडे' इति बाहुल्येन वैडूर्यमणिमयः, तथा 'स्फाटिकपटलप्रत्यवतट' स्फाटिकपटलमयाच्छावन: 'साय पभाए' इति स्वकीयया प्रभया 'तान्' प्रत्यासमान प्रदेशान् ‘सर्वतः' सर्वासु दिक्षु 'समन्ततः' साभस्त्येनावभासयति, एतदेव पर्यायायेण व्याचष्टे-उद्योतयति तापयति प्रभासति, 'एवमेवे'त्यादि सुगमम् ॥ 'तेसि णं तोरणाण'मित्यादि, तेषां तोरणानां पुरतो द्वौ द्वौ "हयकण्ठौं' हयकण्ठप्रमाणौ रत्नविशेषी प्रज्ञप्ती, एवं गजकिनरकिंपुरुषमहोरगगन्धर्ववृषभकण्ठा अपि वाच्याः, उक्तं च मूलटीकायां-"यकण्टौ ह्यकण्ठप्रमाग्यौ रनविशेषी," एवं सर्वेऽपि कण्ठा वाच्या इति, तथा चाह
–'सव्वरयणामया' सर्वे 'रत्नमयाः' रमविशेषरूपा 'अच्छा' इत्यादि प्राम्यत् ॥'तेसि णमित्यादि, तेषां तोरणानां पुरतो द्वे द्वे पुष्प| चनेयौँ प्रज्ञप्ता, एवं माल्यचूर्णगन्धवस्त्राभरणसिद्धार्थकलोमहस्तकचनेयोऽपि वक्तव्याः, एताश्च सर्वा अपि सर्वात्मना रत्नमय्यः, 'अच्छा'। इत्यादि प्राग्वत् ।। एवं पुष्पादीनामष्टानां पदलकान्यपि द्विद्विसङ्ख्याकानि बाच्यानि ॥ 'तेसि 'मित्यादि, तेषां तोरणानां पुरतो द्वे द्वे