________________
। इति भावः 'अभिनिसिद्धा' इति अभिमुखं-अहि गाभिमुखं निसृष्टाः अभिनिसृष्टाः 'तिरियं सुसंपग्गहिया' इति तिर्यग्-भित्तिप्र
देशे सुष्टु अतिशयेन सम्यग्-मनागप्यचलनेन परिगृहीताः सुसंपरिगृहीताः 'अहेपन्नगद्धरूवा' इति अधः-अधस्तनं यत्पभगस्य-सर्प-1) स्याई तस्येव रूपं-आकारो येषां ते तथा अधःपनगावदतिसरला दीर्घाश्वेति भावः, एतदेव ज्याचष्टे-'पन्नगार्द्धसंस्थानसंस्थिता अध:पन्नगार्द्धसंस्थानसंस्थिताः 'सव्ववइरामया' सर्वात्मना वञमया: 'अच्छा सण्हा जाव पडिरूवा' इति प्राग्वत् , 'महयामहया' इति अतिशयेन 'गजदन्तसमानाः' गजदन्ताकाराः प्राप्ता हे प्रमण ! हे आयुष्मन् ! । 'तेसणं नागदंता दन्तकेषु बह्वः कृष्णसूत्रे बद्धाः 'वग्धारिया' इति अवलम्बिताः 'माल्यदामकलापा पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकलापा:, एवं लोहितहारिद्रशुक्लसूत्रबद्धा अपि वाच्याः ॥ तेणं दामा' इत्यादि, तानि दामानि 'तवनिज्जलंबूसगा' इति तप-10 नीय:-तपनीयमयो लम्बूसगो-दानामप्रिमभागे प्राङ्गणे लम्बमानो भण्डनविशेषो गोलकाकृतियेषां तानि तपनीयलम्बूसकानि 'सुवगणपयरगमंडिया'इति पार्श्वत: सामस्त्येन सुवर्णप्रतरेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि 'नानामणिरयणविविहहारजहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रवानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदायो येषां तानि तथा 'जाव सिरीए अतीव उबसोभेमाणा चिट्रति अत्र यावत्करणादेवं परिपूर्णः पाठो द्रष्टव्य:-ईसिमण्णमण्णमसंपत्ता पुवावरदाहिणुत्तरागएहि वाराहि मंदाय मंदायमेइज्जमाणा पलंत्रमाणा पलंबमाणा परंभ(झंझ)माणा परंभ(झंझ)माणा ओरालेणं मणुन्नणं मणहरेण कण्णमणनिब्बुइकरेणं सदेणं ते पएसे सब्बतो समंता आपूरेमाणा आपूरेमाणा सिरीए उबसोमेमाणा उबसोभेमाणा चिट्ठति । एतच्च प्रागेव पञ्चवरवेदिकावर्णने व्याख्यातमिति भूयो न व्याख्यायते ॥ 'तेसि णं नागद
ASTAKA