________________
ताण'मित्यादि, तेषां नागदन्तानामुपरि अन्यौ द्वौ नागदन्तको प्रज्ञप्ती, ते च नागदन्तकाः 'मुत्वाजालंतरुसिपहेमजालगवखजाल' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावद् गजदन्तसमानाः प्राप्ता हे श्रमण ! हे आयुष्मन् ! ॥ 'तेसु णं णागदंतरसु' इत्यादि, तेयु नागद-15 न्तकेषु बहूनि रजतमयानि सिककानि प्रज्ञतानि, तेषु च रजतमयेपु सिक्केषु बह्वो 'वैडूर्यरामय्यो' वैडूर्यरत्नात्मिका: 'धूपघट्यो धूपघटिकाः प्राप्ताः, ताश्च धूपघटिकाः 'कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमधेतगंधुद्धयाभिरामा' कालागुरुः प्रसिद्धः प्रवर:प्रधान; कुन्दुरुष्कः--चीडा तुरुष्कं-सिल्हर्क कालागुरुश्च प्रवरकुन्दुरुष्कतुरुन्के च कालागुरुप्रवरकुन्दुरुष्कतुरुष्काणि तेषां धूपत्य यो मघमघायमानो गन्ध उद्धृत-इतस्ततो विप्रमृतस्तेनाभिरामाः कालागुरुमवरकुन्दुरुष्कतुरुकधूममघमघायमानगन्धोद्धुताभिरामाः, तथा || शोभनो गन्धो येषां ते सुगन्धास्ते च ते वरगन्धास्तेषां गन्धः स आम्बस्तीति सुगन्धवरगन्धिकाः 'अतोऽनेकस्वरादि'तीकात्ययः, अत | एव गन्धवर्तिभूता:-सौरभ्यवर्तिभूताः सौरभ्यातिशयाद् गन्धद्रव्यगुटिकाकस्पा: 'उदारेण' स्फारेण 'मनोज्ञेन' मनोऽनुकूलेन, कथं मनोऽनुकूलत्वम् । अत आह-धाणमनोनिवृतिकरण हेनौ तृतीया यतो घाममनोनितिकरस्ततो ननोज्ञस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् आपूरयन्त्य आपूरयन्त्यः अत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति ॥ 'विजयस्स णं दारस्से'त्यादि, विजयस्य द्वारस्योभयोः पाश्वयोरेकैकनषेधिकीभावेन द्विधातो-द्विप्रकारायां वैषेधिक्या द्वेवे शालमजिके प्रजप्त, ताश्च शालभजिका लीलया ललिवालनिवेशरूपया स्थिता लीलास्थिताः 'सुपहियाओ' इति सुष्टु–मनोगतया प्रतिष्ठिता; सुप्रतिष्ठिताः 'सुअलंकियाओ' इति सुधु-अतिशयेन रमणीय
'नाणाबिहरागवसणाओ' इति नानाविधो-नानाप्रकारो रागो येषां तानि नानाविधरामाणि वानि वसनानि || -वस्त्राणि संवृततया यासां ता नानाविधरागसनाः 'रतावंगाओ' इति रकोऽपागो-नयनोपान्तं यासां ता रक्तापालाः 'असिय