________________
*
**
लरूपतया विस्तारेण 'देशोनमर्द्धयोजन' गव्यूतद्वयप्रमाणम् 'अतिरेकमतिरेकम्' अतिशयेनातिशयेन वर्द्धते हीयते का, इयमत्र | भावना-लवणसमुद्रे जम्बूद्वीपाद् धातकीखण्डद्वीपाष प्रत्येकं पञ्चनवतिपञ्चनवतियोजनसहस्राणि गोतीर्थ, गोतीर्थ नाम तहागा-3 दिष्विव प्रवेशमार्गरूपो नीचो नीचतरो भूदेशो, गोतीर्थमिव गोतीर्थमिति व्युत्पत्तः, मध्यभागावगाहस्तु दश योजनसहस्रप्रमाणवि|स्तारः, गोतीर्थ च जम्बूद्वीपवेदिकान्तसमीपे धातकीखण्डवेदिकान्तसमीपे चाङ्गुलासययभागः, ततः परं समतलाद् भूमागादारभ्यास क्रमेण प्रदेशहान्या तावत्रीचवं नीचवरवं परिभावनीयं यावत्पञ्चनवतियोजनसहस्राणि, पञ्चनवतियोजनसहस्रपर्यन्तेषु समतलं
भूभागमपेक्ष्योण्डलं योजनसहस्रमेकं, तथा जम्बूद्वीपवेदिकातो धातकीखण्डद्वीपवेदिकातश्च ? तत्र समतले भूभागे प्रथमतो जलवृद्धिर15लसवेयभागः, ततः समतलभूभागमेवाधिकृत्य प्रदेशवृद्ध्या जलवृद्धिः क्रमेण परिवर्द्धमाना तावत्परिभावनीया यावद्भयतोऽपि
पश्चनवतियोजनसहस्राणि, पश्चनवतियोजनसहनपर्यन्ते चोमयतोऽपि समतलभूभागमपेक्ष्य जलवृद्धिः सप्तयोजनशतानि, किमुक्तं। # भवति ?-तत्र प्रदेशे समतलभूभागमपेच्यावगाहो योजनसहनं, तदुपरि जलवृद्धिः सप्त योजनशतानीति, ततः परं मध्ये भागे दश..
योजनसहस्रविस्तारेऽवगाहो योजनसहनं जलवृद्धिः षोडश योजनसहस्राणि, पातालकलशगतायुक्षोभे च तेषामुपर्यहोरात्रमध्ये द्वौ । पारौ किञ्चिन्यूने द्वे गव्यूते उदकमतिरेकेण वर्द्धते पातालकलशगतवायूपशान्तौ च हीयते, उक्तश्च-पंचाणउयसहस्से गोदित्य : | उभयतोवि लवणस्स । जोयणसयाणि सत्च उ दगपरिवुड्डीवि उभयो.वे ।। १॥ दस जोयणसाहस्सा लवणसिहा पचवालतो रंदा ।
लवणस्य उभयतोऽपि पश्चनवतिः सहस्राणि गोती तु 1 उदकपरिधिरपि उभयतोऽपि सप्त योजनशतानि ॥१॥ लक्षणशिखा चक्रवालतो दश रोजनसहस्राणि फन्दा।
****
.
-
-
-
4k3*