________________
R**
*
सोलससहस्स उम्चा सहस्समेगं च ओगाढा ।। २ ॥ देसूणमद्धजोयणलवणसिहोवरि दुगं दुवे कालो । अइरेगं २ परिवइ हायए। वावि ॥ ३ ॥” सम्प्रति वेलन्धरवक्तव्यतामाह 'लवणस्स णं भंते !' इत्यादि, लवणस्य भदन्त ! समुद्रस्य कियन्चो नागसहस्रा नागकुमाराणां भवनपतिनिकायान्तर्वर्चिनां सहस्रा आभ्यन्तरिकी-जम्बूद्वीपाभिमुखां वेलां-शिवोपरिजलं शिखांच-अर्वाक पतन्ती 'धरन्ति' धारयन्ति? कियन्तो नागसहस्रा बायां-धातकीखण्डाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति, कियन्तो वा नागसहस्राः 'अग्रोदक' देशोनयोजनार्द्धजलादुपरि चर्द्धमानं जलं "धरन्ति' वारयन्ति, भगवानाह-गौतम! द्विचखारिंशत्रागसहस्राण्याभ्यन्तरिकी वेलां धरन्ति द्वासप्तति गसहस्राणि बाह्यां वेलां धरन्ति, पष्टिनांगसहस्राण्यग्रोदकं धरन्ति, उक्तथ-"अन्भितरिय वेलं धरति लवणोदहिस्स नागाणं । बायाहीसा हुसतहिण्डा गादिरिय" १॥ सहि नागसहस्सा धरति अग्गोव्यं समुहस्स" इति । एवमेव 'सपूर्यापरेण' पूर्वापरसमुदायेन एक नागशतसहनं चतुःसप्ततिश्च नागशतसहस्राणि भवन्तीत्याख्यातानि मया शेषैव तीर्थकृद्भिः।।
कति णं भंते! वेलंधरा णागराया पण्णत्ता?, गोयमा! चत्तारि लंधरा णागराया पण्णत्ता, तंजहा-गोथूभे सिवए संखे मणोसिलए ॥ एतेसि भंते! चउण्हं वेलंघरणागरायाणं कति
षोडश योजनसहस्राणि उच्चा सहस्रमेक चावगाडा ।। २ ॥ देशोनमर्द्धयोजनं लवणशिवोपरि द्विवार दूयोः कालयोः । अतिरेकमतिरेक परिवर्द्धते हीयते वाऽपि ॥३॥आभ्यन्तरिकी वेलां धारयन्ति लवणोदधेर्नागानां । द्विचत्वारिंशत्सहस्राणि द्विसप्तविसहनामि बायां ॥१॥ षष्टिांगसहस्राणि धारयन्ति अमोदकं समुद्रस्य।