________________
अससमाए पुढवीए रयणपुंसका असंखेज्जगुणा, छट्टीए पुढयीए नेरहय० असंखेजगुणा सहस्सारे कप्पे देषपुरिसा असंखेज्जगुणा महासुके कप्पे देवा असंखेज्जगुणा पंचमाए पुरवीए नेरइयणपुंसका असंखेज्जगुणा लंतए कप्पे देवा असंखेजगुणा चउत्थीए पुढवीए नेरझ्या असंखेज्जगुणा भलोए कप्पे देवपुरिसा असंखेज्जगुणा तबाए पुढवीए नेरइय० असंखेजगुणा माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा सणकुमारकप्पे देवपुरिसा असंखेज्जगुणा दोथाए पुढवीए नेरइया असंखेगुणा, हसाणे कप्पे देवपुरिसा असंखेज्जगुणा ईसाणे कप्पे देविन्धियाओ संखेखगुणाओ, सोधम्मे (कप्पे ) देवपुरिसा संखेज्ज० सोधम्मे कप्पे देवित्थियाओ संखे० भवणवासिदेवपुरिसा असंखेजगुणा भवणवासिदेवित्थियाओ संस्वेज्जगुणाओ इमीसे रयणप्पभापुढवीए नेरइया असंखेजगुणा वाणमंतरदेवपुरिसा असंखेज्जगुणा वाणमंतरदेविस्थियाओ संखेनगुणाओ जोतिसियदेवपुरिसा संवेगुणा जोतिसियदेविस्थियाओ संखेजगुणा ॥ एतासि णं भंते! तिरिक्खजोणित्थीणं जलयरीणं लयरीणं खयरीणं तिरिक्खजोणियपुरिसाणं जलयराणं थलयराणं खहयराणं तिरिजोणियणपुंसका एगिंदियतिरिक्खजोणियणपुंसकाणं पुढविकाइय एगिंदियति० जो० णपुंसकार्ण आकाएगंदिय० जो० णपुंसकाणं जाव वणस्सतिकाइयएगिंदियति० जो० णपुंसकाणं बेहंदि - यति० जो० णपुंसकाणं तेइंदियति० जो० णपुंसकाणं चउरिदियति० जो० नपुंसकाणं पंचेंद्रियति०