________________
SAKSGARCANAS
जो० णपुंसकाणं जलयराणं थलयराणं स्वाहयराणं मणुस्सित्थीणं कम्मभूमियाणं अकम्मभूमियाणं
तरकीथियाणं गुस्तारिशरणं कमरियाणं अकम्म० अंतरदीवयाणं मणुस्सणघुसकाणं कम्मभूमिकाणं अकम्मभूमिकाणं अंतरदीवकाणं देवित्थीणं भवणवासिणीणं वाणमंतरीणीणं जोतिसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणीणं वाणमंतराणं जोतिसियाणं वेमाणियाणं सोधम्मकाणं जाव गेवेजकाणं अणुत्तरोववातियाणं नेरायणपुंसकाणं रयणप्पभापुढविनेरइयनपुंसकाणं जाव अहेसत्तमपुरविणेरड्यणपुंसकाण य कयरे २ हिन्तो अप्पा वा ४१, गोयमा! अंतरदीयअकम्मभूमकमणुस्सित्थीओ मणुस्सपुरिसा य, एते णं दोवि तुल्ला सध्वस्थोवा, देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सइत्थीओ पुरिसा य एते णं दोवि तुल्ला संखे एवं हरियासरम्मगवास० एवं हेमवतहेरपणवयभरहेरवयकम्मभूमगमणुस्मपुरिसा दोवि संखे भरहेरवतकम्म० मस्सित्थीओ दोवि संखे० पुव्वविदेह अवरविदेहकम्मभूमकमणुस्सपुरिसादोचि संस्त्रे, पुष्वविदेहअवरविहेहकम्म० मणुस्सित्थियाओ दोषि संखे० अणुत्तरोववातियदेवपुरिसा असंखेनगुणा उवरिमगेवेला
संखे० जाव आणते कप्पे देवररिसा संखे. अधेसत्तमाए पुढवीए नेरायणपुंसका असंखे० छट्ठीए पुढधीए नेरड्यनपुंसका असं० सहस्सारे कप्पे देवपुरिसा असंखे० महासुके कप्पे देव. असं० पंचमाए पुढवीए नेरइयनपुंसका असं० लंतए कप्पे देवपु० असं० चउत्थीए पुढवीए नेरह