________________
अकम्मभूमकाणं अंतरदीवकाणं मणुस्सणपुंसकार्ण कम्मभूमाणं अकम्म० अंतरदीविकाण य कयरे २ हिन्तो अप्पा वा ४१, गोयमा! अंतरदीवा मणुस्सिस्थिया ओ मागुरुपुरिक्षण] य एते णं दुन्नि य तुल्लावि सम्वत्थोवा देवकुरुउत्तरकुरुअकम्मभूमगमणुस्सित्थियाओ मणुस्सपुरिसा एते णं दोनिवि तुल्ला संखे हरिवासरम्मवासअकम्मभूमकमणुस्सित्थियाउ मणुस्सपुरिसा य एते[सि] णं दोन्निवि तुल्ला संखे० हेमवतहेरण्णवतअकम्मभूमकमणुस्सिस्थियाओ मणुस्सपुरिसा[ग] य दोषि तुल्ला संखे० भरहेरवतकम्मभूमगमणुस्सपुरिसा दोवि संखे० भरहेरवतकम्ममणुस्सित्थियाओ दोषि संखे० । पुवविवेहअवरविदेहकम्मभूमगमणुस्सपुरिसा दोषि संखे० पुच्चविदेहअवरविदेहकम्मभूमगमणुस्सित्थियाओ दोवि संखे० । अंतरदीवगमणुस्सणपुंसका असंखे० देवकुरुउत्तरकुरुअकम्मभूमकमणुस्सणपुंसका दोवि संखेनगुणा [ए] तहेव जाव पुम्वविदेहकम्मभूमकमणुस्सणपुंसका दोवि संरोजगुणा ॥ एतासि णं भंते ! देविस्थीणं भवणवालीणीणं वाणमन्तरीणीणं जोइसिणीणं वेमाणिणीणं देवपुरिसाणं भवणवासिणं जाव वेमाणियाणं सोधम्मकाणं जाव, गेवेजकाणं अणुसरोववातियाणं णेरइयणपुंसकाणं रयणप्पभापुढविणेरइयणपुंसगाणं जाय अहेससमपदविनेरहय० कतरे २हिनो अप्पा या ४१. गोयमा! सव्वस्थोवा अणत्तरोवा
बातियदेवपुरिसा उपरिमगेवेजदेवपुरिसा संखेजगुणा ते चेष जाव आणते कप्पे देवपुरिसा संखेनगुणा,