________________
1
०
तः
से किं तं बादरपुढचिकाइय० १, २ दुबिहा पण्णत्ता, संजा-पजन्तबादरपु० अपखसबादरपु०, से तं पायरपुढविकाश्यएगिदिय० । से सं पुढवीकाइयएगिदिया । से किं तं आरकाश्यएगिंदिय०१, २ बिदा पण्णत्ता एवं सब पढविकायाणं तहेव, बाउकाय भेदो एवं जाव गणस्ससिकाइया से तं वणसहकाएगिंदियतिरिक्ख० । से किं तं इंद्रियतिरिक्ख०१, २ दुविधा पण्णत्ता, तंजा - पज्जन्त्तकवेदिय ति० अपजत्तपेदियति से तं बेहंदियतिरि० एवं जाथ बडरिंदिया । से किं तं पंचेंद्रियतिरिक्खजोगिया ?, २ तिथिहा पण्णसा, तंजहा- जलयरपंचेंद्रियतिरिक्खजोणिया धलपरपंचेंद्रियतिरिक्त्रजो० खयर पंचेंद्रियतिरिक्खजोणिया । से किं तं जलपर पंचेदितिरिक्खजोणिया ?, २ दुबिहा पण्णत्ता, संजहा— संमुच्छिमजल यरपंचेंदियतिरिक्खजोणिया य ग भवतियजलयरपंचेंद्रियतिरिक्खजोणिया य । से किं तं संमुच्छिमजल पर पंचिंद्रियतिरिक्खजो - णिता?, २ दुविहा पण्णसा, तंजा–पखत्तगसंमुच्छिम० अपजत्त गसंमुच्छिम० जलयरा, से संमुच्छिम० पंचिदियतिरिक्ख० । से किं तं गन्भवतियजलयरपंचेंद्रियतिरिक्खजो - णिया ?, २ दुविधा पण्णसा, तंजा-पज सगगन्भवतिय० अपात्तगभ० से तं गन्भवतियजलयर, से तं जलयरपंदियतिरि० । से किं तं थलयरपंचेंद्रियतिरिक्खजोणिता १, २ दुविधा पण्णत्ता, संजा - षउप्पयथलयर पंचेंदिय० परिसप्पथलयरपंचेंद्रियतिरिक्खजोणिता ।