________________
।
आउकाइय. विसे० वाउकाइय. विसेसा. वणस्सइकाइयएगिदियतिरिक्खजोणियणपुंसका
अणंतगुणा ॥ (सू०६०) 'एएसि ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम! सर्वसोका ननुष्यनपुंसकाः, श्रेण्यसङ्ख्येयभागवर्तिप्रदेशराशिप्रमाणखात् , तेभ्योऽपि नैरयिकनपुंसका असत्येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशी तद्गतप्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान प्रदेशराशिवति तावत्प्रमाणासु धनीकृतस्य लोकस्सैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशातावत्प्रमाणत्वात्तेषां, तेभ्यस्तिर्यग्योनिकनपुंसका
अनन्तगुणा:, निगोदजीवानामनन्तत्वात् ॥ सम्प्रति नैरयिकनपुंसकविषयमल्पबहुलमाह-एएसिमित्यादि, सर्वस्तोका अधः* सप्तमपृथिवीनैरयिकनपुंसकाः, अभ्यन्तरघेण्यसयेयभागवत्तिनभःप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि षष्ठपृथिवीनैरयिकनपुंसका अ-11
सोयगुणाः, तेभ्योऽपि पञ्चमपृथ्वीनैरयिकनपुंसका असोयगुणाः, तेभ्योऽपि चतुर्थपृथिवीनैरयिकनपुंसका असङ्ख्येयगुणाः, तेभ्योऽपि तृतीयपृथिवीनरयिकनपुंसका असोयगुणाः, तेभ्योऽपि द्वितीयपृथिवीनैरयिकनपुंसका असङ्ख्ययगुणाः, सर्वेषामप्येतेषां पूर्व
पूर्वनैरयिकपरिमाणहेतुश्रेण्यसवेयभागापेक्षयाऽसधेयगुणासमवेयगुणश्रेण्यसयेयभागवर्तिनभःप्रदेशराशिप्रमाणलात्, द्वितीयपृथिवी3. नैरयिकनपुंसकेभ्योऽस्यां रत्नप्रभायां पृथिव्यां नैरयिकनपुंसका अस येयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशौ तद्गतप्रथमवर्गमूले द्वितीय-14
वर्गमन गणिते यावान प्रदेशराशिसावप्रमाण प्रतीकतस्य लोकस्यैकप्रादेशिकीष श्रेणिष या
प्रतिपूथिवि च पूर्वोत्तरपश्चिमदिग्भाविनो नैरथिकाः सर्वस्तोकाः, तेभ्यो दक्षिणदिग्भाविनोइसोयगुणाः, पूर्वपूर्वपृथिवीगतदक्षिणदि४ ग्भाविभ्योऽप्युत्तरस्यामुत्तरस्यां पृथिव्यामसङ्ख्येयगुणाः पूर्वोत्तरपश्चिमदिग्भाविनः, तथा चोक्तं प्रज्ञापदायाम-"दिसाणुवाएणं सब्व