________________
SAKSARAN
थोवा अहेसत्तमपुढविनेरझ्या पुरथमपञ्चस्थिमउचरणं, दाहिणणं असंखेजगुणा । दाहिणोहितो अहेसत्तमपुढविनेरइएहितो छहाए | तमाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा, दाहिणेणं असंखेनगुणा । दाहिणिल्लेहितो तमापुढविनेरइएहितो पंच-] माए पुढवीए नेरइया पुरस्थिमपश्चस्थिमउचरेणं असंखेजगुणा, वाहिणेणं असंखेजगुणा । दाहिणिल्लेहितो धूमप्पभापुढविनेरइएहितो | चउत्थीए पंकप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेनगुणा, दाहिणणं असंखेनगुणा । दाहिणिल्लेहितो पंकप्पभापुढविनेरइएहिंतो तइयाए वालुयप्पभाए पुढवीए नेरइया पुरथिमपञ्चस्थिमउत्तरेणं असंखेजगुणा,दाहिणेणं असंखेजगुणा । दाहिणिल्ले
हिंतो वालुयप्पभापुढविनेरइएहिंतो दुइयाए सकरप्पभाए पुढवीए नेरझ्या पुरथिमपञ्चस्थिमउत्तरेणं असंखेनगुणा, दाहिणणं असंखे• जगुणा । दाहिणिल्लेहिंतो सक्करप्पभापुढवीनेरइएहितो इमीसे रयणप्पभाए पुढवीए नेरइया पुरथिमपञ्चत्थिमउत्तरेणं असंखेजगुणा,
दाहिणेणं असंखेनगुणा"। सम्प्रति तिर्यग्योनिकनपुंसकविषयमल्पबहुत्वमाह-एएसि 'मित्यादि, सर्वस्तोकाः खचरपञ्चेन्द्रियति-2 | येग्योनिकनपुंसकाः, प्रतरासयेयभागवय॑सङ्ख्येयश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात्, तेभ्यः स्थलचरतिर्यग्योनिकनपुंसकाः सङ्खयेयगुणाः, वृहत्तरप्रतरासययभागवर्त्य सङ्ग्येयश्रेणिगतनभःप्रदेशराशिप्रमाणलात, तेभ्योऽपि जलचरतिर्यग्योनिकनपुंसका: सध्येयगुणा:, बृहत्तमप्रतरासयभागवर्त्यसलयेय श्रेणिगताकाशप्रदेशराशिमानत्वात, तेभ्योऽपि चतुरिन्द्रियतिर्यग्योनिकनपुंसका विशेषा-8 धिका:, असायेययोजनकोटीकोटीप्रमाणाकाशप्रदेशराशिप्रमाणासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् , तेभ्यस्त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरश्रेणिगताकाशप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि द्वीन्द्रिय-2 तिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमश्रेणिगताकाशप्रदेशराशिमानत्वात् , तेभ्यस्तेजस्काथिकैकेन्द्रियतिर्यग्योनिकनपुंसका अस.