________________
येयगुणाः, सूक्ष्मवादरभेदमिन्नानां तेषामसलेयलोकाकाशप्रदेशपरिमाणत्वात् , तेभ्यः पृथिवीकायिकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूतासहयेयलोकाकाशप्रदेशप्रमाणत्वात् , तेभ्योऽकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततरासये| यलोकाकाशप्रदेशमानत्वात् , तेभ्योऽपि वायुकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, प्रभूततमासलयेयलोकाकादाप्रदेशराशिप्रमाणत्वात् , तेभ्योऽपि वनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुंसका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिप्रमाणखात् ।। अधुना मनुष्यनपुंसकविषयमल्पऋहुत्वमाह-'एएसि णमित्यादि, सर्वस्तोका अन्तरद्वीपजमनुष्यनपुंसकाः, एते च संमूर्छनजा द्रष्टव्या:, गर्भव्युत्क्रान्तिकमनुष्यनपुंसकानां तत्रासम्भवात् , संहृतास्तु कर्मभूमिजास्तत्र भवेयुरपि, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका: सङ्ख्ययगुणाः, तद्गतगर्भजमनुष्याणामन्तरद्वीपजगर्भजमनुष्येभ्यः सोयगुणत्वात् , गर्भजमनुष्योच्चाराद्याश्रयेण च संमूछिममनुष्याणामुत्पादात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, एवं तेभ्यो हरिवर्षरम्यकवोकर्मभूमकमनुष्यनपुंसकाः सवेयगुणाः स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः तेभ्योऽपि हैमवतहरण्यवत्तवर्षाकर्मभूमकमनुष्यनपुंसका: सोयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः, तेभ्यो भरसैरावतवर्षकर्मभूमकमनुष्यनपुंसका: सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परस्परं तुल्या:, तेभ्यः । पूर्व विदेहापरविदेहकर्मभूमकमनुष्यनपुंसकाः सङ्ख्येयगुणाः, स्वस्थाने तु द्वयेऽपि परत्परं तुल्याः, युक्तिः सर्वत्रापि तथैवानुसतैव्या । सम्प्रति नैरयिकतिर्यग्मनुष्यविषयमल्पबहुखमाह-एएसिणं भंते!' इत्यादि, सर्वस्तोका अधःसप्तमपृथिवीनैरयिकनपुंसकाः, तेभ्यः षष्ठपञ्चमचतुर्थतृतीयद्वितीयपृथिवीनैरयिकनपुंसका यथोत्तरमसोयगुणाः, द्वितीयपृथिवीनैरयिकनपुंसकेभ्योऽन्तरद्वी-3 पजमनुष्यनपुंसका असहयेयगुणाः, एतदसयेयगुणवं संमूर्च्छनजमनुष्यापेक्षं, तेषां नपुंसकत्वादेतावदां च तत्र संमूर्छनसम्भवात् ,