________________
लहत्थगता जाव सहस्त्रपत्त० घंटाहत्थगता कलसहत्थगता जाव धूवकडुच्छहत्थगता हढ तुट्ठा जाव हरिसवसविसप्पमाणहियया विजयाए रायहाणीए सव्वतो समता आघावेंति परिधाषैति ॥ तए णं तं विजयं देवं चत्तारि सामाणियसाहसीओ बत्तारि अग्गमहिसीओ सपरिवाराओ जाव सोलसआयरक्खदेवसाहस्सीओ अण्णे य बहवे विजयरायहाणीवत्थव्वा वाणमंतरा देवा य देवीओ यहिं बरकभलपतिष्ठाणेहि मात्र असतेगं सोवणियाणं कलसाणं तं चैव जाव अट्ठसरणं भोमेजाणं कलसाणं सब्वोदगेहिं सत्र्वमट्टिग्राहिं सव्वतुवरेहिं सव्वपुष्फेहिं जाव सवोसहिसिद्धस्थरहिं सविट्टीए जाव निग्घोसनाइयरवेणं महया २ इंदाभिसेएणं अभिसिंचति २ पत्तेयं २ सिरसावत्तं अंजलिं कटु एवं व्यासि - जय जय नंदा! जय जय भद्दा ! जय जय नंद भई ते अजियं जिणेहि जियं पालयाहि अजितं जिणेहि सत्तुपक्वं जितं पालेहि मित्तपक्खं जियमझे साहि तं देव ! निस्वसग्गं दो व देवाणं चंद्रो हव ताराणं चमरो इव असुराणं धरणो इव नागाणं भरहो इव मणुघाणं बहूणि पलिओवमाई यहूणि सागरोवमाणि चण्हं सामाणियसाहस्सीणं जाव आयरक्खदेवसाहस्सीणं विजयस्स देवस्स विजयाए रायहाणीए अण्णेसिं च षहूणं विजयरायहाणिवत्थन्वाणं वाणमंतराणं देवाणं देवीण य आहेवचं जाव आणाईसरसेणा वचं कारेमाणे पालेमाणे विहराहित्तिकदु महता २ सहेणं जयजयसदं परंजंति ॥ ( सू० १४१ ) ॥