________________
MARATHAMACHAR
हारकलब्धिकेवलिलाभावात् , एवं तावद्वाच्यं यावदच्युतः कल्पः, 'गेवेज्जगदेवाणभंते!' इत्यादि प्रश्नसूत्रं सुगम, भगवानाहगौतम! पश्च समुद्घाता: प्रज्ञप्तास्तद्यथा-वेदनाममुद्घात इत्यादि, एते च पश्चापि तेषां शक्तित: प्रतिपत्तव्याः, कर्तव्यतया तु तत्र त्रय एव, तथा चाह–'नो चेव ण' मित्यादि, नैव कदाचनापि वैक्रियतेजससमुद्घाताभ्यां समवहताः समवहन्यन्ते समवहनिष्यन्ते प्रयोजनाभावतः प्रकृत्युपशान्ततया च वैक्रियसमुद्घातारम्भासम्भवात् , एवमनुत्तरोपपातिकानामपि वक्तव्यम् । 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवाः कीदृशं क्षुध पिपासा च क्षुत्पिपास प्रत्यनुभवन्तो 'विहरन्ति' आसते !, गौतम! नान्त्येतद् यत्ते
सं प्रत्यनुभवन्तो विहरन्तीति, एवं यावदनुत्तरोपपातिकाः ।। 'सोहम्मीसाणेसमित्यादि, सौधर्मशानयोर्भदन्त ! कल्पयोदेवा: 'एकत्वम्' एकरूपं विकुर्वितुं प्रभवः पृथक्त्वं :-वहूनीत्यर्थः, भगवानाह-गौतम ! एकलमपि प्रभवो विकुर्वितुं पृथक्लमपि प्रभवो। विकुक्तुि, एकत्वं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वा श्रीन्द्रियरूप वा चतुगिन्द्रयरूपं वा पञ्चन्द्रियरूपं वा विकुर्षितुं, पृथक्त्वं विकुर्वन्त एकेन्द्रियरूपाणि यावत्पश्चेन्द्रियरूपाणि वा, तान्यपि सम्ध्येयानि विकुर्वन्ति अनययानिवा, तान्यपि 'सहशानि' सजातीयानि का 'असदृशानि' विजातीयानि 'संबद्धानि' आमनि सनवेतानि 'असंवद्धानि' आत्मप्रदेशेभ्यः पृथग्भूतानि प्रासादघटपटादीनि, यथा | चतुर्दशपूर्वधरा घटाद् घटसहनं पटापट सहस्रं कुर्वन्ति, विकुर्विवा पश्चाद् यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तायद्याबदच्युतकल्पदेवा:,
वेजगदेवाणं भंते!' इत्यादि प्रभसूर्य प्रतीतं, भगवानाह-गौतम! एकत्वमपि प्रभवो विकुर्वित पृथक्त्वमपि, 'नो घेवण'मित्यादि, नेत्र पुन: 'सम्पत्त्या' साक्षाक्रियरूपसम्पादनेन विकुर्वितबन्तो विकुर्वन्ति विकुर्विष्यन्ति एवमनुत्तरोपपातिका अपि बकव्याः | 'सोहम्मीत्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोवाः कीदृशं 'सातसौख्यं' सात-आहादरूपं सौख्यं सातसौख्यं प्रत्यनुभवन्तो विहरन्ति ?,