________________
--
--
4
0
गुम्भवमाणा विहरति?, गोयमा! णस्थि खुधापिवासं पञ्चणुब्भवमाणा विहरंति जाव अणुत्तरोववातिया ॥ सोहम्मीसाणेसु णं 'भंते! कप्पेसु देचा एगत्तं प्रभू विउवित्तए पुहुत्तं पभू बिउन्चित्तए?, हंता पभू , एगसं विउव्वेमाणा एगिदियख्वं वा जाव पंचिंदियरूवं या पुहत्तं विउव्वेमाणा एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा, ताई संखेलाईपि असंखेजाइंपि सरिसाई पिअसरिसाइंपि संबद्धाइपि असंबद्धाइंपि स्वाइं विउब्बति विउव्वित्ता अप्पणा जहिच्छियाई कबाई करेंति जाव अच्चुओ, गेवेजणुत्तरोववातिया देवा किं एगत्तं पभू विउवित्तए पुहुत्तं पभू विउव्विसा?, गोयमा! एगत्तंपि पुष्टुतंपि, नो चेद प संपत्तीए चिउचिम वा विउच्वंति वा विजविस्संति वा ॥ सोहम्मीसाणदेवा केरिसयं सायासोक्वं पञ्चगुम्भवमाणा विहरंति?, गोयमा! मणुण्णा सहा जाव मणुपणा फासा जाव गेविजा, अणुस्तरोववाइया अणुत्तरा सद्दाजाच फासा॥ सोहम्मीसाणेसु देवाणं केरिसगा इड्डी पण्णत्ता?, गोयमा महिहीया महज्जुइया जाच महागुभागा इड्डीए पं० जाय अञ्चुओ, गेवेजणुत्तरा य सव्वे महिड्डीया जाय सव्वे महाणुभागा अणिवा जाव
अहमिंदा णामं ते देवगणा पणत्ता समणाउसो!॥ (सू. २१७) 'सोहम्मी'त्यादि प्रभसूत्रं सुगर्म, भगवानाह-गौतम! पञ्च समुन्धाता: प्रज्ञप्तास्तद्यथा-वेदनासमुद्घातः कषायसमुद्घातो मरसमुदायो वैक्रियसमुद्घातस्तैजससमुदुधासः, एवेषां स्वरूप प्रागेव द्विविधप्रतिपत्तावभिहितं, उत्तरौ द्वौ समुद्घातौ न भवतः, आ-14