________________
★
पुञ्छनीनामुपरि कवेल्लकानामध आच्छादनम् ॥ 'सा णमित्यादि, 'सा' एवंवरूपा णमिति वाक्यालयारे पनवरवेदिका तत्र तत्र प्रदेशे एकैकेन 'हेमजालेन' सर्वासना हेममयेम लम्बमानेन दामसमूहेन एकैकेन 'गवाक्षजालेन' गवाक्षाकृतिरत्नविशेषवामसम्हेन । एकैकेन "किङ्किणीजालेन' किङ्किण्य:-क्षुद्रघण्टिकाः एकैकेन घण्टाजालेन, किङ्किण्यपेश्श्या किश्चिन्महत्यो घण्टा घण्टाः, तथा एक केन 'मुक्काजालेन' मुक्ताफलमयेन दामसमूहेन एकैकेन 'मणिजालेन' मणिमयेन दामसम्हेन एकैकेन 'कनकजालेम' कनकंपीतरूपः सुवर्णविशेषस्तन्मयेन दामसमूहेन एकैकेन रमजालेन एकैकेन (वर) पद्मजालेन-सर्वरत्नमयपासकेन दामसमूहेन 'सर्वत ।
सर्वासु दिक्षु 'समन्ततः' सर्वासु विदिक्षु परिक्षिप्ता, एतानि च दामसमूहरूपाणि हेमजालादीनि जालानि लम्बमानानि वेदितम्यानि, * तथा पाह-'ते णं जाला' इत्यादि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , प्राकृते हि लिङ्गमनियतमिति, णमिति पूर्ववत् हेमनामलादीनि क्वचित् दामा इति पाठः तत्र ता हेमजालादिरूपा दामान इति व्याख्येयं, "तवणिजलंबूसगा' तपनीयम्-आरक्त सुवर्ण ।
तन्मयो लम्बूसगो-दानामप्रिमभागे मण्डनविशेषो येषां तानि तपनीयलम्बूसकानि 'सुवण्णपयरगमंडिया' इति पार्श्वत: सामस्त्येन सुवर्णप्रतरकेण-सुवर्णपत्रकेण मण्डितानि सुवर्णप्रतरकमण्डितानि, 'नाणामणिरयणविविहहारद्धहारउवसोभियसमुदया' इति नानारूपाणां मणीनां रमानां च ये विविधा-विचित्रवर्णा हारा-अष्टादशसरिका अर्द्धहारा-नवसरिकास्तरुपशोभितः समुदायो येषां सानि, तथा 'ईसिमक्षमन्नमसंपत्ता' इति ईपत्-मनाग अन्योऽन्य-परस्परमसंप्राप्तानि-असंखनानि पूर्वापरदक्षिणोसरागते वैः | 'मंदायं मंदार्य इति मन्द मन्दम एज्यमानानि कम्प्यमानानि 'शाभीक्ष्ण्याविच्छेदे द्विः प्राक्तमबादेः' इत्यविच्छेदे विपन यथा पचति पचतीत्यत्र, एवमुत्तरत्रापि, ईषत्कम्पनवशादेव च प्रकर्षत इतस्ततो मनाक चलनेम लम्बमानानि प्रलम्बमानानि, तवः |