________________
NA
सेसेसु देवा देवीओ णस्थि जाव अचुओ, गेवेजगदेवा केरिसमा विभूसाए?, गोयमा! आभरणवसणरहिया, एवं देवी णस्थि भाणियन्वं, पगतित्था विभूसाए पण्णत्ता, एवं अणुसरावि ॥ (सू०२१८) सोहम्मीसाणसु देवा कैरिसए कामभोगे पचणुभवमाणा विहरंति?, गोयमा! इट्ठा सहा इहा रूवा जाव फासा, एवं जाव गेवेला, अणुत्तरोववातियाणं अशुसरा सहा जाव अणुत्तरा फासा ॥ (मू० २१९) ठिती सम्वेसिं भाणियवा, देवित्ताएवि, अणंतरं चयंति
चहत्ता जे जहिं गच्छति तं भाणियव्वं ॥ (सू० २२०) 'सोहम्मी'त्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीरशानि विभूषया प्रज्ञतानि ?, भगवानाह-गौतम! द्विविधानि प्रज्ञप्तानि, तद्यथा-अवधारणीयानि उत्तरवैक्रियाणि च, तत्र यानि तानि भवधारणीयानि तानि आभरणवसनरहितानि प्रकृतिस्थानि विभूषया प्रज्ञप्तानि, स्वाभाविक्थेव तेषां विभूषा नौपाधिकीति भावः, तत्र यानि तानि उत्तरक्रियरूपाणि शरीराणि तानि 'हारविराइयवच्छा' इत्यादि पूर्वोक्तं तायद्वक्तव्यं यावत् 'दस दिसाओ उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्ञा अभिरूवा पडिरूवा विभूसाए पन्नत्ता' अस्य व्याख्या पूर्ववत्, एवं देवीष्वपि नवरं 'ताओ णं अच्छराओ सुवण्णसहालाओ' इति नूपुरादिनि!-18 षयुक्ताः 'सुघण्णसद्दालाई वत्थाई पचरपरिहिताओ' सकिङ्किणीकानि वस्त्राणि प्रबरं-अत्युदं यथा भवत्येवं परिहितवन्त्य इति भावः, 'चंदाणणाओ चंदविलासिणीओ चंदद्धसमनिटालाओ चंदाहियसोमदसणाओ उक्का इन उजोवेमाणीओ विजुषणमरीइसूरदिप्पंतदेयअहिययरसन्निकासाओ सिंगारागारचारुवेसाओ पासाईयाओ दरिसणिज्जाओ अभिरूकाओ' इति प्राग्वत् , एवं देवानां शरीर