________________
विभूषा तावद्वाकया यावदच्युतः करूपः, देश्यस्तु सनत्कुमारादिषु न सन्वीति न वत्सूत्रं तत्र मध्यं, 'गेवेज्जगदेवा णं भंते! सरीरा | केरिसगा विभूसा पद्मता ?, गोयमा ! गेवेज्जगदेवाणं एगे भवधारणिजे सरीरे ते णं आभरणवसणरहिया पगइत्था विभूसाए पण्णत्ता' इति पाठ: एवमनुत्तरोपपातिका अदि वाच्याः ॥ सम्प्रति कामभोगप्रतिपादनार्थमाह - 'सोहम्मी' त्यादि, सौधर्मेशानयोर्भवन्त ! - स्पयोः कीदृशान् कामभोगान् प्रत्यनुभवन्तः प्रत्येकं वेद्यमाना विहरन्ति ?, भगवानाह - गौतम! इष्टान् शब्दान् इष्टानि रूपाणि इष्टान् गन्धान् इष्टान् रसान् इष्टान् स्पर्शान् प्रत्यनुभवन्तो विहरन्ति एवं यावद् मैत्रेयकदेवाः, अनुचरोपपातिकसूत्रेषु अनुत्तरानिति वक्तव्यम् || अधुना स्थितिप्रतिपादनार्थमाह - 'सोहम्मगदेवल गित्यादि teri age ! कियन्तं कालं स्थितिः प्रज्ञप्ता १, | भगवानाह - गौतम ! जघन्यत एकं पल्योपममुत्कर्षतो द्वे सागरोपमे, एवमीशाने जघन्यत एकं सातिरेकं पत्योपममुत्कर्षतो है सातिरेके सागरोपमे, सनत्कुमारे जघन्यतो द्वे सागरोपमे उत्कर्षतः सप्त सागरोपमाणि, माहेन्द्रे जघन्यतः सातिरेके द्वे सागरोपमे उत्क तः सातिरेकाणि सप्त सागरोपमाणि ब्रह्मलोके जघन्यतः सप्त सागरोपमाणि उत्कर्षतो दश सागरोपमाणि, लान्तके जघन्यतो दशसागरोपमाणि उत्कर्षतचतुर्दश सागरोपमाणि, महाशुक्रे जघन्यतश्चतुर्दश सागरोपमाणि उत्कर्षतः सप्तदश सहस्रारे जघन्यतः सप्तदश सागरोपमाणि उत्कर्षतोऽष्टादश, आनतकल्पे जघन्यतोऽष्टादश सागरोपमाणि उत्कर्षत एकोनविंशतिः, प्राणते जघन्यत एकोनविंशतिः सागरोपमाणि उत्कर्षतो विंशतिः, आरणे जघन्यतो विंशतिः सागरोपमाणि उत्कर्षत एकविंशतिः, अच्युते जवन्यत एकविंशतिः सा| गरोपमाणि उत्कर्षतो द्वाविंशतिः, अधस्तनाधस्तनमैवेयक प्रस्तटे जघन्यतो द्वाविंशतिः सागरोपमाणि उत्कर्षतस्त्रयोविंशतिः, अवस्टनमध्यमत्रैवेयक प्रस्तटे जघन्यतस्त्रयोविंशतिः सागरोपमाणि उत्कर्षतञ्चतुर्विंशतिः, अधस्वनोपरितनमैत्रेयक प्रस्तटे जघन्यवश्चतुर्विंशतिः सा