________________
गरोपमाणि उत्कर्षतः पञ्चविंशतिः, मध्यमाधस्तनयैवेयक प्रस्तटे जघन्यतः पचविंशतिः सागरोपमाणि उत्कर्षत: पविंशतिः, मध्यममध्यम मैत्रेयक प्रस्तटे जघन्यतः षड्विंशतिः सागरोपमाणि उत्कर्षतः सप्तविंशतिः, मध्यनोपरितनप्रैवेयक प्रस्तटे जघन्यतः सप्तविंशतिः सागरोपमाणि उत्कर्षतोऽष्टविंशतिः, उपरितनाथ खनमैवेयकप्रसटे जन्मति सागरोपमाणि उत्कर्षत एकोनत्रिंशत्, उपरितनमध्यमत्रैवेयक प्रस्तटे जघन्यत एकोनत्रिंशत्सागरोपमागि उत्कर्षत त्रिंशत्, उपरितनोपरितनमैत्रेयक प्रस्तटे जघन्यतत्रिंशत्सागरोपमाणि उत्कर्षत एकत्रिंशत्, विजयवैजयन्तजयन्तापराजितेषु जघन्यत एकत्रिंशत्सागरोपमाणि उत्कर्षत्रिंशम्, सर्वार्थसिद्धे म हा विमानेऽजघन्योत्कर्षतस्त्रयस्त्रिंशत्सागरोपमाणि ॥ सम्प्रत्युद्वर्त्तनामाह – 'सोहम्मगदेवाण' मियादि, सौधर्मकदेवा भदन्त ! अनन्तरंअव्यवधानेन व्यवित्वा क गच्छन्ति ?, एतदेव व्याचष्टे - कोत्पद्यन्ते ?, किं नैरयिकेषु गच्छन्ति यावदेवेषु गच्छन्ति ?, भगवानाह - गौतम! 'नो नेरइएस उववज्जंति' इत्यादि यथा प्रज्ञापनायां षष्ठे व्युत्क्रान्त्याख्यपदे तथा वक्तव्यं, एष च सङ्क्षेपार्थः - बादरपर्याप्तेषु पृथिव्यन् वनस्पतिषु पर्याप्तगर्भव्युत्क्रान्तिकतिर्यक्पचेन्द्रियमनुष्येषु च सङ्ख्यातवर्षायुष्केषु, एवमीशानदेवा अपि सनत्कुमा | रादयः सहस्रारपर्यन्ताः पर्याप्तगर्भव्युत्क्रान्तिकतिर्यक्पञ्चेन्द्रियमनुष्येष्वेव सङ्ख्यातवर्षायुधकेषु नै केन्द्रियेष्वपि आनतादयो यावदनुत्त रोपपातिका न तिर्यक्पचेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येषु ||
सोहम्मीसाणे णं भंते! कप्पेसु सव्वपाणा सत्र्वभूया जाव सत्ता पुढचिकाइयत्ताए जाय वणसतिकाहयता देवत्ताए देविताए आसणसपण जाव भंडोवगरणत्ताए उबवण्णपुब्वा ?, हंता