________________
जिणपडिमाणं पुरतो अट्ठसतं घंटाणं अट्ठसतं बंदणकलसाणं एवं अट्ठसतं भिंगारगाणं एवं
आयंसगाणं थालाणं पातीणं सुपसिट्ठकाणं मणगुलियाणं वातकरगाणं चिताणं रयणकरंडगाणं हयकंठगाणं जाव उसमकंठगाणं पुप्फचंगेशेण जाच लोमहत्वगरी पुफाडलगाणं अट्ठसयं तेल्लसमुग्गाणं जाव धूवगडच्छुयाणं संणिखित्तं चिट्ठति ॥ तस्स णं सिद्धायतणस्स णं उम्पि बहवे अवमंगलगा झया छत्तातिछत्ता उत्तिमागारा सोलसविहेहिं रयणेहिं उवसोभिया
तंजहा–रयणेहिं जाव रिटेहिं ॥ (सू० १३९) 'सभाए 'मित्यावि, सभायाः सुधर्माया उत्तरपूर्वस्यां दिशि अत्र महदेकं सिद्धायतनं प्रज्ञप्तम् , अर्द्धत्रयोदश योजनान्यायामेन घट सक्रोशानि योजनानि विष्कम्भतो नव योजनान्यमुच्चैस्त्वेनेत्यादि सर्व सुधर्मावद्वक्तव्यं यावद् गोमानसीवक्तव्यता, तथा चाह|'जा चेव सभाए सुधम्माए बत्तव्वया सा चेव निरवसेसा भाणियन्वा जाब गोमापासियाओ इति, किमुक्तं भवति-यथा सुध
माया: सभायाः पूर्वदक्षिणोत्तरवर्तीनि श्रीणि द्वाराणि, तेषां च द्वाराणां पुरतो मुखमण्डपाः, तेषां च मुखमण्डपाना पुरत: प्रेक्षागृहमण्डपाः, तेषां च प्रेक्षागृह्मण्डपानां पुरतश्चैत्यस्तूपाः सप्रतिमाः, तेषां च चैत्यस्नुपानां पुरतश्चैत्यवृक्षाः, तेषां च चैत्यवृक्षाणां पुरतो महेन्द्रध्वजाः, तेषां च महेन्द्रध्वजानां पुरतो नन्दापुष्करिण्य उक्ताः, तदनन्तरं च सभायां सुधर्मायां षड़ गुलिकासहस्राणि घडू गोमानसीसहस्राण्यप्युक्तानि तथाऽत्रापि सर्वमनेनैव क्रमेण निरवशेष वक्तव्यम् , उन्लोकवर्णनं बहुसमरमणीयभूमिभागवर्णनमपि तथैव ।। oil'तस्स णमित्यादि, तस्य (सिद्धायतनस्य ) बहुसमरमणीयत्य भूमिभागस्य बहुमध्यदेशभागे अत्र मह्त्येका मणिपीठिका प्रज्ञप्ता द्वे