________________
-न्तायां साधपर्यवसितः, अन्तरचिन्तायां नास्त्यन्तरं ॥ अल्पबहुलं सर्वस्तोका मनुष्याः, सत्यकोटीकोटीप्रमाणत्वात् साभ्यो मानुष्योऽसयगुणाः श्रेण्यसङ्ख्येच मानप्रमाणत्वात् तेभ्यो या अपेयगुणाः, तेभ्यस्तिर्यग्योन्योऽसत्यगुणाः, ताभ्यो देवाः सहोयगुणाः, तेभ्यो देव्यः सङ्ख्येयगुणाः, युक्तिः सर्वत्रापि संसारसमापन सप्तविधप्रतिपत्ताविव देवीभ्यः सिद्धा अनन्तगुणाः, तेभ्योsपि तिर्यग्योनिका अनन्तगुणाः । उपसंहारमाह- 'सेतं अट्ठविहा सब्वजीवा पक्षता' उता अष्टविधाः सर्वजीवाः, सम्प्रति नवविधानाह -
तस्थपणं ते एवमाहं णयविधा सब्बजीवा पं० ते णं एवमाहंसु, तंजहा - एगिंदिया बेंदिया दिया asiरंदिया रइया पंचेंद्रियतिरिक्खजोणिया मणूसा देवा सिद्धां ॥ एर्मिदिए णं भते ! eficयत्ति कालओ केवचिरं होइ ?, गोयमा ! जह० अंतोमु० उक्को० वणस्स ०, बेंदिए णं भंते! जह० अंतो० को संखे कालं, एवं तेईदिएव उ० रया णं भंते १० २ अह० दस वास सहस्ताई को० तेत्तीस सागरोवमाई, पंचेद्रियतिरिक्खजोणिए णं भंते! जह० जं"तो० उ० तिष्णि पलिओषमाई पुष्वकोडिपुहुत्तमम्भहियाई, एवं मणूसेवि, देवा जहा शेरईया, सिद्धे णं भंते १० २१ सादीए अपजयसिए । एगिंदियस्स णं भंते! अंतरं कालओ केवचिरं होति ?, गोयमा। जह० अंतो० को दो सागरोवमसहस्साई संखेजवासमन्महियाई, बेंद्रियस्स णं भंते! अंतरं कालओ केवचिरं होत?, गोयमा जह० अंतो० उको० वणस्सति