________________
RECRACHAR
कालो, एवं तेदियस्सवि चरिंदियरसवि णेरइयस्सवि पवियतिरिकायजोणियस्सवि मणूसस्सवि देवस्सवि सम्वेसिमेवं अंतरं भाणियवं, सिद्धस्स णं मंते! अंतरं कालओ०१, सादीयस्स अपज्जवसियस्स णत्थि अंतरं ॥ एतेसि णं भंते! एगिदियाणं इंदि० तेइंदि० चउरिदियाणं णेरड्याणं पंचेदियतिरिक्खजोणियाणं मणूसाणं देवाणं सिद्धाण य कयरे २१, गोयमा! सव्वत्थोना एणुस्सा परमारनेजगुणादेवा असंखेज्वगुणा पंचेंद्रियतिरिक्वजोणिया असंखेनगुणा चारिदिया पिसेसाहिया तेइंदिया विसेसाहिया दिया विसे सिद्धा अणंतगुणा एगिंदिया अणंतगुणा ॥ (सू० २६९) 'तत्थे'त्यादि, तत्र ये ते एवमुक्तवन्तो नवविधाः सर्वजीवाः प्रज्ञप्तास्त एवमुक्तवन्तस्तद्यथा-एकेन्द्रिया द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया नैरथिकातिर्यग्योनिका मनुष्या देवाः सिद्धाः ।। अमीषां कायस्थिति चिन्तायामेकेन्द्रियस्य जघन्यतोऽन्तर्मुहर्तमुत्कर्षतो वनस्पतिकाल:, द्वीन्द्रियस्य जघन्यतोऽन्तर्मुहुमुत्कर्षत: सक्क्येयं कालं, एवं त्रीन्द्रियचतुरिन्द्रिययोरपि वक्तव्यं, नैरयिकस्य जघन्यतो दश वर्षसहन स्राणि उत्कर्षतस्त्रयस्त्रिंशत्सागरोपमागि, तिर्यग्योनिकपत्रेन्द्रियस्य जयन्यतोऽन्तर्मुहूर्तमुत्कर्षतः पूर्वकोटीपृथक्त्वाभ्यधिकानि त्रीणि पल्योपमानि, एवं मनुष्यस्यापि, देवानां यथा नैरयिकाणां ।। अन्तरचिन्तायामेकेन्द्रियस्य जघन्यमन्तर्मुहूर्तमुत्कर्षतो द्वे सागरोपमसहने सयेयवर्षाभ्यधिके, द्वित्रिचतुरिन्द्रियनैरयिकतिर्यक्पश्चेन्द्रियमनुष्यदेवानां जघन्यतः प्रत्येकमन्तर्मुहूर्तमुत्कर्षतो वनस्पत्तिकालः, | सिद्धस्य साद्यपर्यवसितस्य नास्त्यन्तरं । अल्पबहुलचिन्तायां सर्वस्तोका मनुष्या नैरपिका असङ्ख्येयगुणा: देवा असल्याणाः तिर्य
NEL