________________
सा लतेत्यभिधीयते, नागलतामयमण्डपकाः, अतिमुक्तक मण्डपकाः, 'अप्फोया' इति वनस्पतिविशेषस्तन्मया मण्डपका अप्फोयामण्डपकाः, मालुका-एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामण्डपकाः, एते च कथम्भूता: ? इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् ॥ ' तेसु णमित्यादि, तेषु जातीयमण्डपेषु यावन्मालुकामण्डपेषु, यावत्करणाद् यूथिकामण्डपकादिपरिग्रहः, बहुवः शिलापट्टकाः प्रज्ञप्तास्तद्यथा - अध्येकका हंसासनवत्संस्थिता हंसासनसंस्थिताः यावदप्येकका दिक्सौवस्तिकासनसंस्थिताः, यावत्करणात् 'अप्पेगइया कोंचा सणसंठिया अप्पेगइया गरुडासणसंठिया अप्पेगइया उन्नयासणसंठिया अपेगइया पणयासणसंठिया अप्पेगइया भद्दासणसंठिया अप्पेगइया पक्खासणसंठिया अप्पेगझ्या मयरासणसंठिया अप्पेगइया उसभासण संठिया अप्पेगइया सीहा सण संठिया अप्पेगइया पउमासणसंठिया अप्पेगइया दीहासणसंठिया' इति परिग्रहः, अन्ये च बहवः शिलापट्टका यानि विशिष्ट चिह्नानि विशिष्टनामानि विवाद असनानि च तद्वत्संस्थिता वरशयनासनविशिष्ट संस्थानसंस्थिताः, क.
चित् 'मांसल सुघुडविसिद्धसंठाणसंठिया' इति पाठसत्रान्ये च बहवः शिलापट्ट का मांसला इव मांसला: अकठिना इत्यर्थः सुघुटा इव सुघुष्टा अतिशयेन मसृणा इति भावः विशिष्टसंस्थान संस्थिताच 'आईणगरूयबूरनवणीयतूलफासा मया सव्वरयणामया अच्छा' इत्यादि प्राग्वत्, तत्रैतेषु उत्पातपर्वतादिगतहंसासनादिषु यावनानारूपसंस्थान संस्थित पृथिवी शिलापट्टकेषु णमिति पूर्ववद् ब यो वानमन्तरा देवा देव्यश्च यथासुखमासते 'शेरते' दीर्घकाय प्रसारणेन वर्त्तन्ते, न तु निद्रां कुर्वन्ति तेषु देवयोनिकतया निद्राया अभावात्, 'तिष्ठन्ति' ऊर्द्धस्थानेन वर्त्तन्ते 'निषीदन्ति' उपविशन्ति 'तुयइंति' इति स्वग्बर्त्तनं कुर्वन्ति वामपार्श्वतः परावृत्त्य दक्षिपार्श्वनावतिष्ठन्ति दक्षिणपार्श्वतो वा परावृत्त्य वामपार्श्वेनावतिष्ठन्ति 'रमन्ते' रतिमाननन्ति 'ललन्ति' मनईप्सितं यथा भवति