________________
अधुनाऽवगाहनाद्वारमाह-तेसिणं भंते । इत्यादि सुगम, नवरं जघन्यपदोत्कृष्टपदयोस्तुल्यश्रुतावपि जघन्यपदादुत्कृष्टपदमधिकमव| सातव्यम् ॥ संहननद्वारमाह तेसिणमित्यादि, तेषां भदन्त ! जीवानां शरीरकाणि किंसंहननानि प्रशतानि?, संहननं नामाथिनिचयरूपं, तच षोढा, तद्यथा-वऋषभनाराचं ऋषभनाराचं नाराचमद्धनाचं कालिका छदारी च, सत्र वर्म-कलिका ऋषभः-परिवेष्टनपट्टः नाराचस्तूभयतो मर्कटबन्धः ततश्च द्वयोरस्भोरुभयतो मर्कटबन्धेन बद्धयोः पट्टाकृतिं गच्छता सृतीयेनारमा परिवेष्टितयो-* रुपरि तदस्थित्रयभेदि कीलिकाख्यं वजनामकमस्थि यत्र भवति तद्वलकृषभनाराचसझं प्रथमं संहननं १, यत्पुनः कीलिकारहितं, | संहननं तत् ऋषभनाराचं द्वितीयं संहननं २, तथा यत्रास्भोमर्कटबन्ध एव केवलस्तनाराचसम्झं तृतीयं संहननं ३, यत्र पुनरेक|पाचे मर्कटबन्धो द्वितीये घ पार्चे कीलिफा तदर्द्धनाराचं चतुर्थ संहननं ४, तथा पत्रास्थीनि कीलिकामात्रबद्धानि तत्कीलिकाख्यं प|श्चमं संहननं ५, तथा यत्रास्त्रीनि परस्परं छेदेन वर्तन्ते न कीलिकामात्रेणापि बन्धस्तत् षष्ठं छेदवर्ति, तश्च प्रायो मनुष्यादीनां नित्यं । स्नेहाभ्यङ्गादिरूपां परिशीलनामपेक्षते ६, इत्थं षोढा संहननसम्भवे संशय:-तेषां शरीराणि किंसंहननानि प्रज्ञप्तानि ? इति, भगवानाह -ौतम! छेवर्तिसंहननानि प्रशानि, अयमत्राभिप्रायः यद्यपि सूक्ष्म पृथिवीकायिकानामस्थ्यमावस्तथाऽप्यौदारिकशरीरिणामस्थ्यासकेन संहननेन य: शक्तिविशेष उपजायते सोऽप्युपचारात्संहननमिति व्यवहियते, शक्तिविशेषश्चात्यन्तमल्पीयान् सूक्ष्मपृथिवीकायिकानामप्यत्यौदारिकशरीरित्वात् , जघन्यश्च शक्तिविशेषश्छेदवत्तिसंहनन विषय इति तेषामपि छेदवर्तिसंहननमुक्तम् ॥ गत संहननद्वार, सम्प्रति संस्थानद्वारमाह-'तेसिणं भंते!' इत्यादि सुगम, नवरं 'मसूरगचंदसंठिया' इति, मसूरकाख्यस्य-धान्यविशेषस्य यचन्द्राकृति दलं स भसूरकचन्द्रस्तबदनुसंस्थितानि मसूरकचंद्रसंस्थितानि, अत्रायं भावार्थ:-इह जीवानां पर संस्थानानि, तानि च समचतुरसादीनि
*
*