________________
द्रव्यसाथिव्यात्परिणामो य आसनः । स्फटिकस्येव तत्रार्य, लेश्याशब्दः प्रवर्तते ॥१॥" सा च षोढा, तद्यथा-कुष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पनलेश्या शुक्कुलेश्या च, आसां च स्वरूपं जम्बूफलखादकषट्पुरुषदृष्टान्तेनैवावसातव्यम्-"पंचाओ परिभट्ठा छप्पुरिसा अडविमझयारंमि । जंबूतरुस्स हेवा परोप्परं ते विधिसेति ॥ १॥ निम्मूलखंधसाला गोच्छे पके य पटियसलियाई । जह पएर्सि भावा तह लेसाओवि नायव्वा ।। २ ।।" अमीषां च सूक्ष्मपृथिवीकायिकानामतिसंश्लिष्टपरिणामत्वाद्देवेभ्यः सूक्ष्मष्यानुसाचा एक तिक्षाः स्यापोतरू लेश्याः, न शेषा इति ॥ गतं लेश्याद्वारमिवानीमिन्द्रियद्वारमाह-'तेसिण'मियांदि, इन्द्रियं नाम 'वृद्ध परमैश्वर्य उदितः' इति नम्, इन्दनाबिन्द्रः-आमा सर्वोपलब्धिरूपपरमैश्वर्ययोगात् तस्य लिङ्ग-चिडमविनामावि इन्द्रियम् , 'इन्द्रिय मिति निपातनसूत्रादूपनिष्पत्तिः, तत्पश्चधा, तद्यथा-श्रोत्रेन्द्रियं चक्षुरिन्द्रियं जिह्वेन्द्रियं ब्राणेन्द्रियं स्पर्शनेन्द्रियं च, एकैकमपि विषा-द्रव्येन्द्रियं भावेन्द्रियं च, द्रव्येन्द्रियं द्विधा-निर्वृत्तिरूपमुपकरणरूपं च, तत्र निर्वृत्तिर्नाम प्रतिवि-II |शिष्टः संस्थानविशेष:, साऽपि द्विधा-बाह्याभ्यन्तरा च, तत्र बाधा कर्णपर्पटिकादिरूपा, सा च विचित्रा न प्रतिनियतरूपतया निष शक्यते, तथाहि-मनुष्यस्य श्रोत्रे नेत्रयोरुभयपार्श्वतोभाविनी ध्रुवावुपरितनश्रवणबन्धापेक्षया समे, वाजिनो नेत्रयोरुपरि तीक्ष्णे चाप्रभागे इत्यादि, अभ्यन्तरा तु निर्वृत्तिः सर्वेषामप्येकरूपा, तामेवाधिकृस चामूनि सूत्राणि प्रावर्तिषत-"सोइंदिए णं भंते ! किर पिण्याचे?, गोयमा कलबुयासंठाणसंठिए पन्नत्ते, चक्खिदिए णं भंते ! किंसंठाणसंठिए पत्ते, गोयमा! मसूरचंदसंठाणसंठिए पाते,
१ पथः परिश्रयः षट् पुरुषा अटवीमध्यभागे । जम्बूतरोरधस्तात् परस्परं ते विचिन्तयन्ति ॥ १॥ निर्मूलं स्कन्धं शाखा प्रशाखां गुच्छान् (छिया) पकानि पतितशटितानि ( भक्षयामः ) । यथैतेषां भावास्तथा लेश्या अपि झातव्याः ॥२॥