________________
क्खंभेणं सेसं तं चैव जाव समुग्गया णवरं बहुययणं भाणितव्वं । विजयाए णं रायवाणीए ए. गमेगे दारे अट्ठसयं चक्कझयाणं जाव अट्ठसतं सेयाणं चउचिसाणाणं णागवरकेऊणं, एवामेव स पुब्बावरेणं विजयाए रायहाणीए एगमेगे दारे आसीतं २ केउसहसं भवतीति मक्वायं ।। चि. जयाए णं रायहाणीए एगमेगे वारे (तेसि णं दाराणं पुरओ) सत्तरस भोमा पण्णत्ता, तेसिणं भोमाणं (भूमिभागा) उल्लाया (य) पउमलया भत्तिचित्ता ॥ तेसि णं मोमाणं बहुमज्मदेसभाए जे ते नवमनवमा भोमा तेसि णं भोमाणं बहुमझदेसभाए पत्तेयं २ सीहासणा पण्णत्ता, सीहासणवण्णओ जाव दामा जहा हेट्ठा, एत्व णं अवसेसेसु भोमेसु पत्तेयं पत्तेयं भद्दासणा पण्णत्ता । तेसिणं दाराणं उत्तिमं (उपरिमा) गारा सोलसविधेहिं रयणेहिं उवसोभिया तं चेव जाष छत्ताइछत्ता, एवामेव पुवावरेण विजयाए रायहाणीए पंच दारसता भवतीति मक्खाया ॥ (सू०१३५)
विजयसेत्यादि. भदन्त ! विजयस्य देवस्य विजया नाम राजधानी प्रज्ञप्ता, भगवानाह-गौतम! विजयस्य द्वारस्य पूर्वस्यां दिशि तिर्यग असङ्ख्येयान् द्वीपसमुद्रान 'व्यतिबज्य' अतिक्रम्य अत्रान्तरे योऽन्यः जम्बूद्वीपः अधिकृतद्वीपतुल्याभि
१ वृत्तिकारा अति दिशन्ति 'तोरणे'त्यादिगाथात्रयं सूत्रादर्शगत परं न काप्यादर्शेऽत्र दृश्यत इदं, बनेकेषु च स्थानेष्वेवं वृसिकारप्राप्तानामादर्शादा मिदानी-| सनप्राप्यादीनां च परस्परं भिन्नतमत्वात् सूत्रकृत्योपैचित्र्यं न व तादृश उपलभ्यते आदर्श इति निरूपाया वयं सर्वत्र द्वयोरेकत्रीकरणे.
そのかたがとる