________________
*****
धानः, अनेन जम्बूद्वीपानामप्यसङ्ख्येयवं सूचयति, तस्मिन् द्वादश योजनसहस्राणि अवगाम अत्रान्तरे विजयस्य देवस्य योग्या विजया नाम राजधानी प्राप्ता मया शेषैश्च तीर्थकृद्भिः, सा च द्वादश योजनसहस्राणि 'आयामविष्कम्भेन' आयामविष्कम्भाभ्यां, सप्तत्रिंशद् योजनसहस्राणि नव शतानि 'अष्टाचत्वारिंशानि' अष्टचत्वारिंशदधिकानि किचिद्विशेषाधिकानि परिक्षेपेण, इदं च परिक्षेपप
खंभवग्गदहगुणकरणी वट्टस्स परिरओ होई प्रधिकरणसारखारा शारिवादि, 'सा' विजयाभिधाना* राजधानी णमिति वाक्यालङ्कारे एकेन महता प्राकारेण 'सर्वतः' सर्वासु दिक्षु 'समन्ततः' सामस्त्येन परिक्षिप्ता ।। 'से ण'मित्यादि, तिस प्राकारः सप्तत्रिंशतं योजनानामर्द्धयोजनमूर्द्ध मुस्त्वेन मूलेऽर्द्धत्रयोदश योजनानि विष्कम्भेन मध्ये पड़ योजनानि सक्रोशानि-एकेन ।
कोशेनाधिकानि विष्कम्भेन उपरि त्रीणि योजनानि सार्द्धकोशानि [योजनानि] सार्द्धानि द्वादश अर्द्धकोशाधिकानि (द्वादश) विष्कम्भेन, मूले विस्तीर्णो मध्ये संक्षिप्तो, मूलविष्कम्भतोऽर्द्धस्य त्रुटितत्वात् , उपरि तनुको, मध्यविष्कम्भादप्यर्द्धस्य त्रुटितत्वात् , महिर्वृत्तोऽन्तश्चतुरस्रो 'गोपुच्छसंस्थानसंस्थितः' ऊकृतगोपुच्छसंस्थानसंस्थितः 'सबकणगमए' सर्वासना कनकमयः 'अच्छे' इत्यादि विशेषणजातं प्राग्वत् ॥ 'से णमित्यादि, स प्राकारो नानाविधानि च तानि पञ्चवर्णानि च नानाविधपञ्चवर्णानि तैः, नानाविधत्वं च पञ्चवर्णापेक्षया कृष्णादिवर्णतारतम्यापेक्षया वा द्रष्टव्यं, पञ्चवर्णखमेवोपदर्शयति-'किण्हेहिं' इत्यादि ॥'ते णं कविसीसगा' इत्यादि, तानि कपिशी. घकाणि प्रत्येकमचक्रोशं-धनु:सहसप्रमाणमायामेन-दैव्येण पञ्च धनुःशतानि 'विष्कम्भेन' विस्तारेण, देशोनमर्द्धक्रोशमूर्द्धमुरैस्वेन | 'सब्वमणिमया' इत्यादि सर्वासना मणिमया 'अच्छा' इत्यादि विशेपणकदम्बकं प्राग्वत् ॥ "विजयाए णं रायहाणीए' इत्यादि, विजयाया राजधान्या एककस्यां बाहायां पञ्चविंशं-पञ्चविंशत्यधिकं द्वारशतं २ प्रज्ञप्तं, सर्वसल्यया पश्च द्वारशवानि ।। 'ते ण दारा
2554994-94