________________
*
***
*
पल्योपममुत्कर्षतः पचपश्चाशत्पल्योपमानि, विशेषचिन्तायां सौधर्मकल्पवैमानिकदेवीनां जघन्यत: पल्योपममुत्कर्षतः सप्त पत्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यत: पल्योपममुत्कर्षतः पश्चाशत्पल्योपमानि, ईशानकल्पवैमानिकदेवीनां जघन्यतः सातिरेक पल्योपममुत्कर्षतो नव पल्योपमानि, अत्रापीदं स्थितिपरिमाणं परिगृहीतदेवीनामवगन्तव्यं, अपरिगृहीतदेवीनां जघन्यतः सातिरेक पल्योपममुत्कर्षतः पश्चपञ्चाशत्पल्योपमानि, एतच सूत्रं समस्तमपि कापि साक्षादू दृश्यते कचिचैत्रमविदेशः -"एवं देवीणं ठिई भाणियन्वा जहा पण्णवणाए जाव ईसाणदेवीण"मिति ।। सम्प्रति स्त्री नरन्तर्येण श्रीखममुश्चन्ती कियन्तं कालमवतिष्ठते ? इति जिज्ञासायर्या सूत्रकृत्तत्कालापेक्षया ये पश्चादेशाः प्रवर्त्तन्ते तानुपदर्शयितुमाह
इत्थी णं भने स्थिति कालनो केन निरं छेद ? गोयमा! एक्केणादेसेणं जहन्नेणं एवं समयं उकोसं दमुत्तरं पलिओवमसयं पुव्वकोडिपुहुत्तमम्भाहियं । एकेणादेसेणं जहलेणं एक समय उकोसेणं अट्ठारस पलिओवमाई पुष्चकोडीपुहुत्तमन्भहियाई । एफेणादेसेणं जहाणेणं एक समयं उक्कोसेणं चउद्दस पलिओवमाई पुवकोडिपुत्तमन्महियाई। एक्केणादेसेणं जहः एक समय उको पलिओवमसयं पुश्चकोडीपुहुत्तमभहियं । एकेणादेसेणं जहण्णं एवं समयं उको पलिओवमपुलुत्तं पुन्यकोडीपुष्टुत्तमम्भहियं ।। तिरिक्खजोणित्थी णं भंते ! तिरिक्खजोणिस्थित्ति कालओ केवधिरं होति?, गोयमा! जहनेणं अंतोमुत्तं उक्कोसेणं तिन्नि पलिओवमाई पुवकोडी पुदुसमन्भहियाई, जलयरीए जाहण्णेणं अंतोमुलुत्तं उक्कोसेणं पुब्धकोडिपुष्टुसं । चउप्पदधलयरतिरिक्खजो० जहा ओहिता ति
*
***
*