________________
स्कर्षत: परिपूर्णानि त्रीणि पत्योपमानि, अन्तरद्वीपेषु जन्मतो जघन्येन देशोनः पस्योपमासङ्घयेयभागः कियता देशेनोन: पल्योपमासमयभाग ? इति चेत आह- पल्योपमासङ्ख्येयभागेनोनः किमुक्तं भवति १ - उत्कृष्टपल्योपमासमयेय भागप्रमाणादायुषो जघन्यमायुः पस्योपमासमुषेयभागन्यूनं, नवरभूनता हेतुः पल्योपमासङ्ख्येयो भागोऽतीव स्तोको द्रष्टव्यः संहरणमधिकृत्य सर्वत्रापि जघन्यत उत्कतञ्च तावदेव प्रमाणम् ॥ सम्प्रति देवस्त्रविक्तव्यतामाह-अक्षरगमनिका सुगमा तात्पर्थमात्रमुच्यते - देवखीणां सामान्यतो जघन्यतः स्थितिर्दश वर्षसहस्राणि तानि च भवनपतिव्यन्तरीरधिकृत्य वेदितव्यानि उत्कर्षतः पञ्चपञ्चाशत्पल्योपमानि एतानि चेशान देवीरधिकृत्य प्रतिपत्तव्यानि । विशेषचिन्तायां भवनवासिदेव्यः सामान्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपश्वमानि - सानि चखारि पस्योपमानि, एतानि च भवनवासिविशेषासुर कुमारदेवीरधिकृत्य, अत्रापि विशेषचिन्तायामसुरकुमारदेबीनां सामान्यतो जघन्येन दश वर्षसहस्राणि उत्कर्षतोऽर्द्धपचमानि पत्योपनानि, नागकुमारभवनवासिदेव स्त्रीणां जघन्वतो दश वर्षसहस्राणि उत्कर्षतो देशोनं पस्योपमम् एवं शेषाणां यावत्स्तनितकुमारीणां व्यन्तरीगां जघन्यतो दश वर्षसहस्राणि उत्कर्षतोऽर्द्ध पल्योपमं ज्योतिषस्त्रीणां जघन्येनाष्टभाग पस्योपममुत्कर्षतोऽ पत्योपमं पश्चाशता वर्षसहस्रैरभ्यधिकम् अत्रापि विशेषचिन्तायां चन्द्रविमानवासिज्योतिषीणां जधन्यतश्चतुर्भागमात्रं पल्योपममुत्कर्षतोऽर्द्धपस्योपमं पश्चाशता वर्षसहस्रैरधिकं सूर्यविभानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पस्योपममुत्कर्षतोऽर्द्धपल्योपमं वर्षशतपथ्वकाभ्यधिकं महविमानवासिज्योतिष्कदेवीनां जघन्यतश्चतुर्भागमात्रं पल्योपमं उत्कर्षतोऽर्द्धपल्योपमं, नक्षत्रविमानज्योतिष्कदेवीनां जघन्यतश्चतुर्थभागमात्रं पल्पोपममुत्कर्षतः सातिरेकं चतुर्थभागमात्रं पस्योपमं ताराविमानज्योतिष्कदेवीनां जघन्यतोऽष्टभागमात्रं पल्योपममुत्कर्षतस्तदेवाष्टभागमात्रं पल्योपमं सातिरेकं । सामान्यतो वैमानिकदेवस्त्रीणां जघन्यतः