________________
सेणं तेत्तीसं सागरोचमाई, एवं सन्वेसि पुच्छा, तिरिक्खजोणियाणं जहन्नेणं अंतोमु० उक्कोसेणं तिन्नि पलिओवमाई, एवं मणुस्साणवि, देवाणं जहा रतियाणं ॥ देवणेरझ्याणं जा चेव ठिती सच्चेव संचिट्ठणा, तिरिक्खजोणियस्स जहन्नेणं अंतोमुत्तो उक्कोसेणं वणस्सतिकालो, मणुस्से ण भंते ! मणुस्सेति कालतो केचिरं होति?, गोयमा! जहणणेणं अंतोमुत्तं उक्कोसेणं तिन्नि पलिओवमाइं पुन्चकोडिपुटुसमम्भहियाई ॥ इरयमणुस्सदेवाणं अंतरं जहणं अंतोमु. उक्कोसेणं वणस्सतिकालो। तिरिक्वजोणियस्स अंतरं जहन्नेणं अंतोमुहत्तं उक्कोसेणं सागरोपमसयपुसृत्तसाइरेणं ।। (सू० २२२) एतेसि णं भंते! णेरइयाणं जाव देवाण य कयरे०१, गोयमा! सव्यस्थोवा मणुस्सा णेरड्या असं० देषा असं० तिरिया अणंतगुणा, से तं चउचिहा संसार
समावपणमा जीवा पण्णत्ता ॥ (सू० २२३) 'नेरइयाणं भंसे ! केवइयं काल' मित्यादि, नैरयिकाणां जघन्यतः स्थितिर्दश वर्षसहस्त्राणि, एतद् रमप्रभाप्रथमप्रस्कटमपेक्ष्योतं, उत्कर्षसत्रयस्त्रिंशत्सागरोपमाणि, एतत्सप्तमनरकधिव्यपेक्षया, तिर्यग्योनिकानां जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतस्त्रीणि पस्योपमानि, एवरेबकुर्वादिकमपेक्ष्न्य द्रष्टव्यं, एवं मनुष्याणामपि, देवानां जघन्यतो दश वर्षसहस्राणि, एतयनपतिम्वन्तरानधिकृत्यावबोद्धव्यं, उत्कर्षतस्त्रयस्त्रिंशत् सागरोपमाणि, तानि विजयाद्यपेक्ष्य ॥ 'नेरइयाणं भंते!' इत्यादि, नैरयिको भदन्त ! नैरयिकखेन कालत: कियश्चिरं भवति?, भगवानाह-गौधम ! 'जा चेष भवदिई सा क्षेत्र संचिहणावि' यैव भवस्थितिः सैव 'संचिट्ठणायि' कायस्थितिरपि, नैर