________________
'एमासि णं भंते! तिरिक्खजोमियइत्बीणं' इत्यादि, सर्वस्तोकास्तिर्यक्पुरुषाः तेभ्यस्तिर्यस्त्रियः सत्यगुणास्त्रिगुणत्वात्, ताभ्यस्तिर्यग्नपुंसका अनन्तगुणाः निजीवनात द्वितीयल्पबहुलमाइ' एवासि एवं भत्ते !' इत्यादि, सर्वस्तोका मनुष्यपुरुषाः सयकोटीकोटीप्रमाणत्वात्, तेभ्यो मनुष्यस्त्रियः सख्यगुणाः सप्तविंशविगुणत्वात्, वाभ्यो मनुष्यनपुंसका असोयगुणाः श्रेण्यमेयभागगतप्रदेशराशिप्रमाणत्वात् ॥ सम्प्रति तृतीयमल्पबहुत्वमाह - 'एवासि णं भंते! देवित्थीण' मित्यादि, सर्वखोका नैरयिकनपुंसका अङ्गुलमात्रक्षेत्र प्रदेशराशौ स्वप्रथमवर्गमूलेन गुणिते याबार प्रदेशराशिर्भवति तावत्प्रमापासु धनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात्, तेभ्यो देवपुरुषा असोबगुणा असह्येययोजनकोटीकोटीप्रमाणत्यां सूची यावन्तो नभः प्रदेशास्तावत्प्रमाणासु घनीकृतस्य लोकस्य एकप्रादेशिकीषु श्रेणिषु यावन्त आकाशप्रदेशास्तावत्प्रमाणत्वात् तेभ्यो देवस्त्रियः सख्यगुणा द्वात्रिंशद्गुणत्वात् ॥ सम्प्रति सकलसन्मिश्रं चतुर्थं मल्पबहुलमाह - 'एयासि ण' मित्यादि, सर्वस्तोका मनुष्यपुरुषास्तेभ्यो मनुष्यस्त्रियः सङ्ख्येयगुणाः, ताभ्यो मनुष्यनपुंसका असोयगुणाः अत्र युक्ति: प्रागुक्ता, तेभ्यो | नैरयिकनपुंसका असोयगुणा असङ्ख्य श्रेण्याकाशप्रदेशराशिप्रमाणत्वात् तेभ्यस्तिर्यग्योनिकरुपा असदेवगुणा: प्रतरासङ्ख्येय| भागवर्त्त्य सङ्ख्येयश्रेणिगताकाशप्रदेश राशिप्रमाणखात्, तेभ्यस्तिर्यग्योनिकस्त्रियः सख्यगुणास्त्रिगुणत्वात्, ताभ्यो देवपुरुषाः सत्यगुणाः | प्रभूततर प्रतरासङ्ख्य भागवयेस ये वणिगताकाशप्रदेश शिप्रमाणत्वात्, तेभ्यो देवस्त्रियः सङ्ख्येयगुणा द्वात्रिंशद्गुणत्वात्, ताभ्यस्तिर्यग्योनिकनपुंसका अनन्तगुणा निगोदजीवानामनन्तानन्तत्वात् ॥ सम्प्रति जलचर्यादिविभागतः पञ्चममल्पबहुत्वमाइ - 'एयासि णं भंते ।' इत्यादि, सर्वस्तोकाः खचरपश्वेन्द्रिय तिर्यग्योनिकपुरुषाः, तेभ्यः खचरतिर्यग्योनिकस्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात्, ताभ्यः स्थल