________________
वा-
द्रव्यार्थतयाऽसयेयगुणाः, सेभ्यः सूक्ष्मनिगोदजीवाः पर्याता द्रव्यार्थतया सययगुणाः, कारणं पूर्ववद् ऊर्जा, प्रदेशार्वतया सर्वतोका | बादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया, द्रव्याणां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः, द्रव्याणामसहयेयगुणवात् , एवं तेभ्यः सूक्ष्म निगोदजीचा अपर्याप्ता: प्रदेशार्थतयाऽसल्येयगुगाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता: प्रदेशार्थतया सोयगुणाः, द्रव्यार्थप्रवेशार्थतया सर्वखोका बादरनिगोदजीवाः पर्याप्ता द्रव्यार्थतया, तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसहयगुणाः, तेभ्यः सूक्ष्म निगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्यतया सङ्ख्येयगुणाः, तेभ्यो बादरनिगोदजीवा: पर्याप्ताः प्रदेशार्थतयाऽसहयेगुणाः, प्रतिबादरनिगोदपर्याप्रजीवमसलोयानां लोकाकाशप्र. देशप्रमाणानां प्रदेशानां भावात् , तेभ्यः बादरनिगोदनीमा थप प्रदेशार्थगयाइसाहबगुणाः बादरनिगोदापर्याप्तेभ्यो बादरनिगोदपर्याप्तानामसञ्जमातगुणत्वात् , तेभ्यः सूक्ष्मनिगोदनीवा अपर्याप्तकाः प्रदेशार्थतयाऽसट्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसयेयगुणाः, भावना प्रागिय सम्प्रति सूक्ष्मवादरपर्याप्तापर्याप्तनिगोदनिगोदजीवानां द्रव्यार्थप्रदेशाथोंभयार्थतया परस्परम
ल्पबहुलमाह- 'एएसि ण'मित्यादि प्रश्रसूत्रं सुगम, भगवानाद-गौतम ! सर्वस्तोका वादरनिगोदाः पर्याता द्रव्यार्थतया, तेभ्यो बादकारनिगोदा अपर्याप्ता द्रव्यार्थतयाऽसङ्ख्येयगुणाः तेभ्यः सूक्ष्म निगोदा अपर्याप्ता द्रव्यार्थवयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदरः पर्याप्ता द्रव्यार्थतया सक्येयगुणाः, अत्र सर्वत्रापि युक्तिः प्रागुक्तव, सूक्ष्मनिगोदेभ्यः पर्याप्तेभ्यो द्रव्यार्थतया बादरनिगोदजीवाः पर्याप्ता अनतगुणाः, एकैकस्मिन् निगोदेऽनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा: अपर्याप्ता द्रव्यार्थतयाऽसपेयगुणाः निगोदानामसायातत्वात् , एवं तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यातयाऽसयगुणा: तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ता द्रव्यार्थतया स