________________
CA
-%AE%A4%AAA*
त्यादि प्रश्नसूत्रं सुगम, भगवानाह-गौतम ! सर्वस्तोका बादरनिगोवा मूलकन्दादिगता: पर्याप्तका द्रच्यार्धतया, प्रतिनियतक्षेत्रवर्तिवान् , तेभ्यो बादरनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसायगुणाः, एकैकपर्याप्तवादरनिगोदनिश्रयाऽसङ्ख्येयानामपर्याप्तानां बादरनिगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्तका द्रव्यार्थतयाऽसत्येय गुणाः, सकललोकापन्नतया क्षेत्रस्यासोयगुणत्वात् , तेभ्यः सूक्ष्मनि४ गोदाः पर्याप्ता द्रव्यार्थतया सल्लयेयगुणाः, सूक्ष्मेवोधतोऽपर्याप्तेभ्यः पर्याप्तानां सोयगुणत्वात् , “पएसट्टयाए' इति अत ऊर्द्ध प्रदे
शार्थतया चिन्ता क्रियते, तामेव करोति-सर्वस्तोका चादरनिगोदाः पर्याप्ताः प्रदेशार्थतया द्रव्याणां स्तोकलात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसल्येयगुणा द्रव्याणामसोयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः, तेभ्यः | सूक्ष्मनिगोदाः पर्याप्ताः प्रदेशार्थतया सखयेयगुणाः द्रव्याणां सञ्चयेयगुणत्वात् । 'दबटुपएसट्ठयाए'त्ति अधुना द्रव्यार्थप्रदेशार्थतया | | चिन्ता क्रियते-सर्वस्तोका बादरनिगोदा: पर्याप्ता द्रव्यार्थतया, बादरनिगोदा अपर्याप्ता द्रव्यार्थतया असोयगुणाः, तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता द्रव्यार्थतया असोयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतया सङ्ख्येयगुणाः, युक्ति: प्राक्तन्येव, तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्थतया अनन्तगुणाः, एकैकस्य निगोदस्य अनन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ताः प्रदेशार्थतया सोयगुणाः, द्रव्याणामसहयेयगुणत्वात् , तेभ्योः सूक्ष्म निगोदा अपर्याप्ताः प्रदेशार्थतया असोयगुणाः, युक्तिः प्राक्तन्येव, तेभ्यः सूक्ष्मनिगोदा: पर्याप्ता: समयेयगुणाः, द्रव्याणां सोयगुणलान् , साम्प्रतमेतेषामेव सूक्ष्मवादरपर्याप्तापर्याप्त निगोदजीवानां द्रव्यार्थप्रदेशार्थोभयार्थतया परस्परमल्पबहुत्वमाह-एएसि णमित्यादि, सर्वस्तोका बादरजीवाः पर्याप्ता द्रव्यार्थतया, निगोदानां स्तोकत्यात, | सेभ्यो' बादरनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसल्येयगुणा, निगोशनामसङ्ख्येयगुणत्वात् , तेभ्यः सूक्ष्मनिगोदजीवा: अपर्याप्तका |