________________
'निगोदा ण' मित्यादि, 'निगोदा : ' जीवाश्रयविशेषा भदन्त ! 'द्रव्यार्थ तया' द्रव्यरूपतया किं सोया असङ्ख्या अनन्ता: ?, भगवानाह - गौतम ! नो सङ्ख्येयाः, अटासङ्ख्येयभागावगाहनानां तेषां सर्वलोकापवात् किन्त्वसङ्घयेया:, असत्यलोकाकाशप्रदेशप्रमाणखात् नाप्यनन्तास्तथा केवलवेदसाऽनुपलम्भात् । एवमपर्याप्तसामान्यनिगोदसूत्रं पर्या सामान्यनिगोदसूत्रं च भावनीयम् । यथा च सामान्यनिगोदविषयं सूत्रत्रयमुक्तम् एवं सूक्ष्मनिगोदविषयमपि सूत्रत्रयं बादरनिगोदविषयमपि सूत्रत्रयं पृथन् वक्तव्यं, भावना च पूर्वानुसारेण स्वयं विधेया ॥ सम्प्रति द्रव्यार्थतया (निगोवजीव) यां विच्छिकुराह - 'निगोयजीवा णं भंते । दब्बट्टयाए' इत्यादि प्रश्नसूत्रं सुगमं, भगवानाह गौतम ! नो सङ्ख्या नाप्यसङ्ख्येयाः किन्त्वनन्ताः प्रतिनिगोदमनन्तानां निगोदद्रव्यजीवानां भावात् । एवमपर्याप्तसूत्रं पर्याप्तसूत्रं च वक्तव्यं तदेवं सामान्यतो निगोदद्रव्यविषयं सूत्रत्रिकमुक्तम् एवं सूक्ष्मनिगोदजीवविषयं सूत्रत्रिकं बादरनिगोदजीवविषयं च सूत्रत्रिकं च वक्तव्यं सर्वसाया नव सूत्राणि: [एवमेत्र प्रदेशार्थता विषयाण्यपि नव सूत्राणि नानात्वाभावान्, भा वना च सर्वत्रापि सुप्रतीता, ये किल द्रव्यार्थतयाऽनन्तास्ते प्रदेशार्थतया सुतरामनन्ताः प्रतिद्रव्यमसङ्ख्यातानां प्रदेशानां भावात्, सर्वसङ्ख्या चामून्यष्टादश सूत्राणि] ॥ तदेवं द्रव्यार्थविषयाणि नत्र सूत्राण्युक्तानि सन्प्रति प्रदेशार्थताविषयाणि नव सूत्राणि विवक्षुः प्रथमतः सामान्यतो निगोदविषयं सूत्रत्रयमाह - 'निगोया णं भंते! पएसट्टयाए' इत्यादि, 'निगोदा: ' उक्तस्वरूपा णमिति वाक्यालङ्कारे भदन्त ! 'प्रदेशार्थतया' प्रदेशरूपतया चिन्त्यमानाः किं सह्या असह्येष अनन्ता: ?, भगवानाह - गौतम ! जो सोया नो असलेयाः किन्त्वनन्ता:, एकैकस्मिन् निगोदे प्रदेशानामनन्तत्वात् एवं शेषाण्यौ सूत्राणि पूर्वक्रमेण भावनीयानि ॥ सम्प्रत्येतेषामेव सूक्ष्मवादरपर्याप्ता पर्याप्तनिगोदानां द्रव्यार्थ प्रदेशाथों भयार्थतया परस्पर मल्पबहुत्वमाह - 'एएसि णं भंते! णिगोदाण' मि