________________
लोयगुणाः, प्रदेशार्थतया सर्वस्तोका बादरनिगोदजीवा: पर्याप्तकाः प्रदेशार्धतया निगोदानां स्तोकत्वात् , तेभ्यो बादरनिगोदजीवा अहै पर्याप्ताः प्रदेशार्थतयाऽसङ्गोयगुणाः निगोदानामसधेयगुणत्वात् , एवं तेभ्य: सूक्ष्मनिगोदजीवा अपर्याप्ताः प्रदेशार्थनयाऽसत्येयगुणाः,
तेभ्यः सूक्ष्मनिगोदलीवाः पर्याप्ताः प्रदेशार्थतया सवयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्तेभ्यो बादरनिगोदाः पर्याप्ताः प्रवेशार्थवयाऽनन्तगुणाः, एकैकस्य निगोदस्यानन्ताणुकानन्तस्कन्धनिष्पन्नत्वात् , तेभ्यो बादरनिगोदा अपर्याप्ता: प्रदेशार्थतयाऽसङ्ख्येयगुणाः | एकैकवादरपर्याप्त निगोदनिश्रया सहयाऽतीतानां बादरपर्याप्त निगोदानामुत्पादात् , तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता: प्रदेशार्थतयाऽसङ्ख्यासतगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता: प्रदेशार्थतया सोयगुणाः, द्रव्यार्थप्रदेशार्थतया सर्वस्तोका पादरनिगोदाः पर्याप्मा द्रव्यार्थतया, ५ तेभ्यो बादरनिगोदा अपर्याप्ता द्रव्यार्थवयाऽसोयगुणाः, तेभ्यः सूक्ष्मनिगोदाः पर्याप्ता द्रव्यार्थतयाऽसोयगुणाः, तेभ्यः सूक्ष्मनि& गोदाः पर्याप्ता व्यार्थतया सव्येयगुणाः, अत्र युक्तिनिगोदानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदेभ्यः पर्याप्तभ्यो बारनिगोदजीवा: पर्याप्ता द्रव्यार्थतयाऽनन्तगुणाः प्रतिबादरनिगोदमनन्तानां जीवानां भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ता द्रव्यातयाऽसलोयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा अपर्याप्ता द्रव्यार्थतयाऽसक्स्येयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवा: पर्याप्ता द्रव्यार्थतया सोयगुणाः, अत्र युक्तिर्निगोदजीवानां द्रव्यार्थतया चिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्यः पर्याप्नेभ्यो द्रव्यार्थतया चिन्तितेभ्यो। वादरनिगोदजीवाः पर्याप्ताः प्रदेशार्थतयाऽसोयगुणाः प्रसिबादरनिगोदपर्याप्तजीवमसयेयाना लोकाकाशप्रदेशप्रमाणानां प्रदेशानां |, भावात् , तेभ्यो बादरनिगोदजीवा अपर्याप्ताः प्रदेशार्थतयाऽसवयेयगुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याप्ताः प्रदेशार्थतया सक्ष्येयगुणाः, युक्तिरत्र निगोदजीवानां प्रदेशार्थतया सक्येयगुणचिन्तायामिव, तेभ्यः सूक्ष्मनिगोदजीवेभ्य: पर्यापेभ्य: प्रदेशार्थवया चिन्ति-13