________________
तेभ्यो बादरनिगोदाः पर्याप्ताः प्रदेशार्यतयाऽनन्तगुणाः, एकैकस्मिन् निगोदेऽनन्तानामणूनां सद्भावात् , तेभ्यो बादरनिगोदा अपर्यावाः प्रदेशार्थतयाऽसमयेयगुणाः, तेभ्य: सूक्ष्मनिगोदा अपर्याप्ताः प्रदेशार्थवयाऽसयेय गुणाः, तेभ्यः सूक्ष्मनिगोदजीवाः पर्याता: प्रदेशार्थतया सोयगुणाः, अत्र युक्तिर्निगोदाना प्रदेशार्थतया चिन्तायामिव, उपसंहारमाह-'सेत्त'मित्यादि, एसे षड्विधसंसारसमापनका | जीवाः ॥ इति श्रीमलयगिरिविरचित्तायां जीवाभिगमटीकाभ्यां प्रविषही परिसिदिः ।।
ROOctor
RRRRRECRACK
अथ षष्ठी प्रतिपत्तिः तदेवमुक्ता षड्विधप्रतिपत्ति:, अघुना क्रमप्राप्तां सप्तविधप्रतिपत्तिमाह----
तत्य जे ते एघमाहंसु सत्तविहा संसारसमावण्णगा ते एवमासु, संजहा-नेरइया तिरिक्खा तिरिक्खजोणिणीओ मणुस्सा मणुस्सीओ देवा देवीओ ॥णेरतियस्स ठिती जहनेणं दसवाससहस्साई उक्कोसेणं तेत्तीसं सागरोवमाई, तिरिक्खजोणियस्स जहपणेणं अंतोमुटुतं मोसेणं तिन्नि पलिओषमाइं, एवं तिरिक्खजोणिणीएवि, मणुस्साणवि मणुस्सीणषि, देवाणं ठिती जहा णेरड्याणं, देवीणं जहण्णणं दसवाससहस्साई उकोसेणं पणपण्णपलिओवमाणि ॥ नेरइयवेवदेधीणं जच्चेव ठिती सचेव संचिट्ठणा । तिरिक्खजोणिणीणं जहन्नेणं अंतोमु० उक्को तिनि पलिओयमाई पुच्चकोडिपुटुसमन्भहियाई। एवं मणुस्सस्स मणुस्सीएघि ॥णेरहयस्स अंतरं जह० अंतो