________________
--'सूरस्स णं भंते ! जोइसिंदस्स जोइसरण्णो कइ परिसाओ पण्णत्ताओ?, गोयमा ! तिन्नि परिसाओ पन्नचाओ, तंजहा–सुंबा तुडिया हा पश्चा, अभितरिया तंबा मज्झिमिया सुडिया बाहिरिया पेच्चा, सेसं जहा कालस्स, अट्ठो जहा घमरस्स, चन्दस्सवि एवं चेव' पाठसिद्धं || ज्योतिष्कास्तिर्यग्लोक इति तिर्यगलोकप्रस्तावाद्वीपसमुद्रवक्तव्यतामाह
कहि णं भंते! दीवसमुदा? केवइया णं भंते! दीवसमुद्दा ? केमहालया णं भंते! दीवसमुहा? किंसंठिया णं भंते ! दीवसमुठा? किमाकारभावपडोयारा णं भंते! दीवसमुदा णं पन्नता?, गोयमा! जंबुद्दीवाइया दीवा लवणादीया समुद्दा संठाणतो एकविहविधाणा वित्थारतो अणेगविधविधाणा दगुणादृगणे पटुप्पाएमाणा २ पवित्थरमाणा २ ओभासमाणवीचीया बहुउप्पलपउमकुमुदलिणसुभगसोगंधियपोंडरीयमहापोंडरीयसतपत्तसहस्सपसपप्फुल्लकेसरोवचिता पत्तेयं पसेयं पउमवरवेझ्यापरिक्खित्ता पत्तेयं पत्तेयं वणसंडपरिक्खित्ता अस्सि तिरितलोए असंखेजा दीवसमुदा सयंभुरमणपज्जवसाणा पण्णत्ता समणाउसो! ॥ (सू० १२३) 'कहि णं भंते ! दीवसमुद्दा' इत्यादि, 'क' कस्मिन् गमिति वाक्यालङ्कारे 'भदन्त!' परमकल्याणयोगिन् ! द्वीपसमुद्राः प्रज्ञप्ता:?, अनेन द्वीपसमुद्राणामवस्थानं पृष्ट, 'केवइया णे भंते! दीवसमूहा' इति ‘कियन्तः' कियत्सयाका णमिति वाक्यालङ्कारः भदन्त ! द्वीपसमुद्राः प्रज्ञप्ता: ?, अनेन द्वीपसमुद्राणां सयानं पृष्टं, 'केमहालिया णं भंते ! दीवसमुहा' इति किं महानालय-आश्रयो । व्याप्यक्षेत्ररूपो येषां ते महालया: किंप्रमाणमहालया णमिति प्राग्वद द्वीपसमुद्राः प्रज्ञप्ता:, किंप्रमाणं द्वीपसमुद्राणां महत्त्वमिति,