________________
नक्तंमि य हवंति एक्केके । दो चेव सहस्साई तारारूवेकमेकंमि ॥ २ ॥ कचिस्सिद्दादीनां वर्णनं दृश्यते तद्बहुषु पुस्तकेषु न दृष्टमित्युपेक्षितं, अवश्यं चेचक्याख्यानेन प्रयोजनं तर्हि जम्बूद्वीपप्रज्ञप्तिटीका परिभावनीया, तत्र सविस्तरं तद्व्याख्यानस्य कृतत्वात् ।।
एतेसि णं भंते चंदिमसूरियग हगणणक्खत्तता राख्वाणं कयरे कयरेहिंतो सिग्वगती वा मंदगती wr? तेहितोस सिग्धगती सुरेहिंतो गहा सिग्धगती गहेहिंतो णक्खता सिन्धगती णक्खत्तेहिंतो तारा सिग्घगती, सवप्पती चंदा सव्वसिग्धगतीओ तारारूवे || (सू० १९९) एएसि णं भंते! चंदिमजावतारारूवाणं कयरे २ हिंनो अविडिया वा महिडिया वा?, गोयमा ! तारारूवेहिंतो णक्खत्ता महिडीया णक्खतेहिंतो गहा महिड्डीया गहेहिंतो सूरा महिडीया सूरेहिंतो चंदा महिडीया, सव्वष्पडिया ताराख्वा सव्वमहिडीया चंदा ॥ ( सू० २०० )
'एएसि ण' मित्यादि एतेषां चन्द्रसूर्यप्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पगतयः ? कतरे कतरेभ्यः शीघ्रगतयः ?, भगवानाद-गौतम ! चन्द्रेभ्यः सूर्याः शीघ्रगतयः सूर्येभ्यो ग्रहाः शीघ्रगतयः प्रदेभ्यो नक्षत्रापि शीघ्रगतीनि नक्षत्रेभ्यस्तारारूपाः शीघ्रगतयः, चन्द्रेणाहोरात्राक्रमणीयस्य क्षेत्रस्य सूर्यादिभिर्हीनहीनतरेणाहोरात्रेणाक्रम्यमाणत्वात् एतच सविस्तरं चन्द्रप्रज्ञप्तौ सूर्यप्रज्ञप्ती भावितमिति ततोऽवधायें, एवं च सर्वमन्दगतयञ्चन्द्राः सर्वशीघ्रगतयन्ताराः ॥ 'एएसि ण' मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे कतरेभ्योऽल्पर्द्धिकाः कतरे कतरेभ्यो महर्द्धिकाः ?, भगवानाह - गौतम! तारकेभ्यो नक्षत्राणि महर्द्धिकानि