________________
A%AAAAKASAN
देवसाहस्सीओ परिवहंति, सीहरूषधारीणं देवाणं पंचदेवसता पुरथिमिल्लं पाहं परिवहंति
एवं चादिसिपि ॥ (सू० १९८) चितविमाणे भंते।' इत्यादि, चन्द्रविमानं णमिति वाक्याबारे भदम्स! कति देवसहस्राणि परिवहन्ति१. भगबानाह-गोलम षोडश देवसहस्राणि परिवहन्ति, तद्यथा-पूर्वेण-पूर्वसः, एवं दक्षिणेन पश्चिमेन उत्सरेण, तब पूर्वण सिंहरूपधारिणां देवानां पारि सहवाणि परिवहन्ति, दक्षिणेन गजरूपधारिणां देवानां चखारि सहस्राणि, पश्चिमेन वृषभरूपधारिणां देवानां पखारि सहवाणि, उत्तरेणाश्वरूपधारिणां देवानां चत्वारि देवसहस्राणि, इयमत्र भावना-चन्द्रादिविमानानि तथाजगत्स्वाभाज्याभिरालम्बनान्येव वहन्त्यवतिष्ठन्ते, केवलमाभियोगिका देवास्ते तथाविधनामकर्मोदयवशात्समानजातीयानां हीनजातीयानां वा निजस्फातिविशेषप्रदर्शनार्थमासानं बहु मन्यमानाः प्रमोदभृतः सततवहनशीलेषु विमानेष्वधः स्थित्वा केचित्सिहरूपाणि केचिद्गजरूपाणि केचिद्पभरूपाणि केचिदश्वरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन, यथा हि कोऽपि तथाविधाभियोग्यनामकोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवम नायकस्यास्य सुप्रसिद्धस्य संमत इति निजस्फातिविशेषप्रदर्शनार्थ सर्वमपि स्वोचितं कर्म नायकसमक्षं प्रमुदितः करोति, तथाऽऽभियोगिका देवास्तथाविधाभियोग्यतामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इति निजस्फातिविशेषप्रदर्शनार्थमासानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्ति । एवं सूर्यादिविमानविषयाण्यपि सूत्राणि भावनीयानि, अत्र जम्बूद्वीपप्रज्ञप्तिसत्के सहणिगाथे-"सोलस देवसहस्सा बहंति चंदेसु चेत्र सुरेसु । अद्वैव सहस्साई एककमि गह विमाणे ॥ १॥ चत्वारि सहस्साई