________________
अंतोमुठुत्तं उकोसेणं पुवकोडी उव्वहिता नेरइएसु जाय पंचमं पुढदि ताव गच्छति, तिरिक्खमगुस्सेसु सव्वेसु, देवेसु जाव सहस्सारा, सेसं जहा जलपराणं जाव चउगतिया चउआगड्या परित्ता असंखेजा से तं उरपरिसप्पा।से किं सं भुयगपरिसप्पा?, २ भेदो तहेव, चत्तारिसरीरगा
ओगाहणा जहन्नेणं अंगुलासंखे० उक्कोसेणं गाउयपुहुसं ठिती जहन्नेणं अंतोमुहुत्तं उक्कोसेणं पुब्वकोडी, सेसेसु ठाणेसु जहा उरपरिसप्पा, णवरं दोचं पुढविं गच्छंति, से तं भुयपरिसप्पा पण्णता, से तं थलयरा ॥ (सू० ३१)ले विस्यमा, रचनविदा पण्णता, तंजहा-चम्मपक्खी तहेव भेदो, ओगाहणा जहन्नेणं अंगुलस्स असंखे० उक्कोसेणं धणुपुत्तं, ठिती जहन्नेणं अंतोमुहुत्तंउकोसेणं पलिओवमस्स असंखेजतिभागो, सेसं जहा जलयराण, नवरं जाव तचं पुढधि गच्छंति
जाव से तं खहयरगन्भवतियपंचेंदियतिरिक्खजोणिया, से तं तिरिक्खजोणिया ॥ (सू०४०) । स्थलचरगर्भव्युत्क्रान्तिकानां भेदोपदर्शक सूत्रं यथा संमूच्छिमस्थलघराणां, नवरमत्रासालिका न वक्तव्या, सा हि संमूर्चिलमैव न गर्भव्युत्क्रान्तिका, तथा महोरगसूत्रे "जोयणसयंपि जोयणसयपुहुत्तियावि जोयणसहस्सपि” इत्येतदधिकं वक्तव्यं, शरीरादिद्वारकदम्यकसूत्रं तु सर्वत्रापि गर्भव्युत्क्रान्तिकजलचराणामिव, नवरमवगाहनास्थित्युद्वर्तनासु नानावं, तत्र चतुष्पदानामुत्कृष्टाऽवगाहना पड़ गब्यूतानि, स्थितिरुत्कर्षतस्त्रीणि पस्योपमानि, उद्वर्तना चतुर्थपृथिव्या आरभ्य यावत्सहस्रारः, एतेषु सर्वेष्वपि जीवस्थानेष्वनन्तरमुवृत्त्योत्पधन्ते, उर:परिसणामुत्कृष्टावगाहना योजनसहन, स्थितिरुत्कर्पतः पूर्वकोटी, उद्वर्तना पश्चमपृथिव्या आरभ्य यावत्सह