________________
-
-
-
-
सारः, अत्रान्तरे सर्वेषु जीवस्थानेष्वनन्तरमुद्रुत्त्योत्पद्यन्ते | भजपरिसणामुताऽवगाहना गव्यूतपृथकत्वं सितिरुत्कर्षत: पूर्वकोटी, उद्वर्तनाचिन्तायां द्वितीयपृथिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषुत्पादः ॥ सचरगर्भव्युत्क्रान्तिकपचेन्द्रियमेदो यथा संमूछिमखचराणां, शरीरादिद्वारकलापचिन्तनं गर्भव्युत्क्रान्तिकजलचरवत् , नवरमवगाहनास्थित्युद्वर्तनासु नानात्वं, तत्रोत्कर्ष-18 तोऽवगाहना धनुष्पृथक्वं, जघन्यतः सर्वत्राप्यनुलासयेयभागप्रमाणा, स्थितिरपि जघन्यत: सर्वत्राप्यन्तर्मुहूर्तमुत्कर्षतोऽत्र पल्योपमासङ्ख्ययभागः, उद्वर्तना तृतीयपृधिव्या आरभ्य यावत्सहस्रारः, अत्रान्तरे सर्वेषु जीवस्थानेषूत्पादः, कचित्पुस्तकान्तरेऽवगाइनास्थित्योयथाक्रम सम्हणिगाथे-"जोयणसहस्स छम्माउयाइ तत्तो य जोयणसहस्सं । गाउयपुदत्त भुयगे धायगुहुतं च पक्खीसु ॥१॥ गम्भमि पुवकोडी तिन्नि य पलिओवमाई परमाउं । उरभुया पुचकोडी पलियअसंखेजभागो य ॥२॥" अनयोाख्या-व्यस्क्रान्तिकानामेव जलचराणामुत्कृष्ठावगाहना योजनसहस्रं, चतुष्पदानां षड् गन्यूतानि, उर:परिसपणां योजनसहन, भुजपरिसर्पाणां गव्यूतपृथक्त्वं, पक्षिणां धनुष्पृथक्त्वं । तथा गर्भव्युत्क्रान्तिकानामेव जलचराणामुत्कृष्टा स्थितिः पूर्वकोटी, चतुपदानां त्रीणि पल्योपमानि, उरगाणां भुजगानां च पूर्वकोटी, पक्षिणा पल्योपमासयेयभाग इति ॥ उत्पादविधिस्तु नरकेष्वस्मादाथाद्वयादवसेयः- अस्सणी खलु पढमं दो च सरीसवा तश्य पक्खी । सीहा जंति चउत्थि उरगा पुण पंचमि पुढविं ॥ १॥छट्टि च इरिथयाउ मन्छा मणुया |य सत्तमि पुढर्वि । एसो परमुववाओ बोद्धव्यो नरयपुढचीसु ।। २ ।।" उक्ताः पञ्चेन्द्रियतिर्यधः, सम्प्रति मनुष्यप्रतिपादनार्थमाइ| १ असंक्षिनः खलु प्रथमा द्वितीयां च सरीसृपास्तुवीयां पक्षिणः । सिंहा यान्ति चतुर्थी मुरगाः पुनः पञ्चमी पृथ्वीम् ॥ १। पछी च त्रियः मरस्या मनुष्याश्च * सप्तमी पृथ्वी यावत् । एष परम उत्पातो बोदव्यो नारकपृथ्वीषु ॥३॥
***