________________
से किं तं मणुस्सा?, २ दुयिहा पण्णत्ता, तंजहा-समुच्छिममणुस्सा य गन्भवतियमणुस्सा य॥ कहि णं भंते! समुच्छिममणुस्सा संभुच्छंति?, गोयमा! अंतो मणुस्सखेत्ते जाव करेंति । तेसिणं भंते। जीवाणं कति सरीरगा पण्णत्ता?, गोयमा! तिन्नि सरीरगा पन्नत्ता, संजहा-ओरालिए सेयए कम्मए, सेतं संमुच्छिममणुस्सा । से किं तं गन्भवतियमणुस्सा, २ तिथिहा पण्णत्ता, तंजहा-कम्मभूमया अकम्मभूमगा अंतरदीवजा, एवं माणुस्सभेदो भाणियब्वो जहा पण्णवणाए तहा णिरबसेसं भाणियब्वं जाव छउमत्था य केवली य, ते समासतो दुविहा पण्णत्ता, तंजहा –पजत्ता य अपजत्ता य । तेसि गं भंते ! जीवाणं कति सरीरा प०१, गोयमा! पंच सरीरया, तंजहा-ओरालिए जाव कम्मए । सरीरोगाहणा जहन्नेणं अंगुलअसंखेज० उक्कोसेणं तिण्णि गाउयाई छच्चेव संघयणा छस्संटाणा । ते णं भंते! जीवा किं कोहकसाई जाच लोभकसाई अकसाई, गोयमा!सब्वेवि । ते णं भंते ! जीवा किं आहारसन्नोवउत्ता लोभसन्नोवउत्ता नोसन्नोवउत्ता. गोयमा! सव्वेवि । ते णं भंते। जीवा किं कण्हलसा य जाव अलसा, सव्वेवि । सोहंदियोवउत्ता जाव नोइंदियोवउत्तावि, सब्बे समुग्घाता, तंजहा-वेयणासमुग्घाते जाव केवलिसमुग्याए, सन्नीवि नोसन्नी असन्नीवि, इत्थियावि जाव अवेदावि, पंच पजत्ती, तिविहावि दिट्ठी, चत्तारि दसणा, गाणीवि अण्णाणीवि, जे णाणी ते अत्थेगतिया दुणाणी