________________
ॐॐॐ
अत्थेगतिया तिणाणी अत्थेगइया चउणाणी अत्थेगतिया एगणाणी, जे दुण्णाणी ते नियमा आ. भिणियोहियणाणी सुतणार, जे दिशाषीने सानिलियोहियगाणी सुतणाणी ओहिणाणी य, अहवा आभिणियोहियणाणी सुयनाणी मणपजवणाणी य, जे चउणाणी ते णियमा आभिणियोहियणाणी सुत. ओहि मणपजवणाणी य, जे एगणाणी ते नियमा केवलनाणी, एवं अनाणीवि दुअन्नाणी तिअण्णाणी, मणजोगीवि वइकायजोगीवि अजोगीवि, दुविहउयओगे, आहारो छदिसिं, उववातो नेरइएहिं अहे सत्तमवल्बेहिं तिरिक्खजोणिएहितो, उववाओ असंखेजवासाउयवजेहिं मणुएहिं अकम्मभूमगअंतरदीवगअसंखेजवासाउयव हिं, देवेहिं सव्वेहिं, ठिती जहन्ने] अतोमुहतंउकोसेणं तिषिण पलिओवमा, दविधावि मरति, उज्वहिता नरइयादिसु जाव अणुत्तरोववाइएसु, अत्थेगतिया सिझंति जाव अंतं करेंति। ते णं भंते! जीवा कतिगतिया कइआगइया पण्णत्ता?, गोयमा! पंचगतिया चउआगतिया परित्ता संखिजा पण्णता,
सेत्तं मणुस्सा ॥ (सू० ४१) अथ के ते मनुष्याः?, सूरिराह-मनुष्या द्विविधाः प्रसप्ता:, तद्यथा-संमूछिममनुष्याश्च गर्मव्युत्क्रान्तिकमनुष्याश्च, चशब्दी खगतानेकभेदसूचकौ । तत्र संमूच्छिममनुष्यप्रतिपादनार्थमाह-'कहि णं भंते!' इत्यादि, क भदन्त ! संमूछिममनुष्या: संमूर्च्छन्ति ?, भगवानाह-गौतम! 'अंतो मणुस्सखेसे जाव करेंति' इति, अत्र यावत्करणादेवं परिपूर्णः पाठः-"अंतो मस्सोते पणयाली