________________
म्यग्दृष्टेर्ज्ञानं मिध्यादृष्टेर्विपर्यासः" इति, उपपातद्वारे उपदातो नैरयिकेभ्यः सप्तपृथ्वीभाविभ्योऽनि, तिर्यग्योनिकेभ्योऽन्यसङ्ख्यातवर्षायुष्कवर्जेभ्यः सर्वेभ्योऽपि मनुष्येभ्योऽकर्मभूमिजान्तरद्वीपजास यातवर्षायुष्क वर्ज कर्मभूमिभ्यो देवेभ्योऽपि यावत्सहस्रारात्, परतः प्रतिषेधः स्थितिद्वारे जघन्यतः स्थितिरन्तर्मुहूर्त्तमुत्कर्षतः पूर्वकोटी, च्यवनद्वारेऽनन्तरमुद्धृत्य सहस्रारात्परे ये देवास्तान् वर्जयिला शेषेषु सर्वेष्वपि जीवस्थानेषु गच्छन्ति, अत एव गत्यागतिद्वारे चतुरागतिकाश्चतुर्गतिकाः, 'परीत्ताः' प्रत्येकशरीरिणोऽसयेयाः प्रशप्ताः, हे श्रमण ! हे आयुष्मन् !, उपसंहारमाह – 'सेत्तं जलयरा गव्भवतियपसिंदियतिरिक्खजोणिया ' ॥ सम्प्रति स्थलचरप्रतिपादनार्थमाह-
से किं तं थलयरा ?, २ दुविहा पण्णत्ता, तंजा - चउपदा य परिसप्पा य से किं तं चप्पया ?, २ विघा पण्णत्ता, तजहा - पगक्खुरा सो चेच भेदो जाव जे यावन्ने तहष्यकारा ते समासतो दुविहा पण्णत्ता, तंजहा - पलत्ता य अपजत्ता य, चत्तारि सरीरा ओगाहणा जहण अंगुलस्स असंखेज्ज० उक्कोसेणं छ गाउयाई, ठिती उक्कोसेणं तिन्नि पलिओमाइं नवरं उष्वहिता नेरइएस उत्थपुदविं गच्छति, सेसं जहा जलयराणं जाव चउगतिया चडआगतिया परित्ता असंखिजा पण्णत्ता से तं चउप्पया से किं तं परिसप्पा १, २ दुबिहा पण्णत्ता, तंजहा - उरपरिसप्पा य भुयगपरिसप्पा य, से किं तं उरपरिसप्पा १, २ तहेब आसालियवज्जो भेदो भाणियन्त्रो, (तिणि) सरीरा, ओगाहणा जपणेणं अंगुलस्स असंखे उक्कोसेणं जोयणसहस्सं, ठिती जहन्नेणं
O