________________
व्यता पण्णसा
ते णं कंचणगपव्वता एगमेगं जोयणसतं उहूं उससेणं पणवीसं २ ओयणाई बेहेणं मूले एगमेगं जोयणसतं विखंभेणं मज्झे पण्णसारं जोधणारं [आयाम ]विक्खंभेणं उबरं पण्णास जोयणारं विकणं मूले निषि सोले जोगणसते किंचिविसेसाहिए परिक्खेवेणं मज्झे दोन्नि सन्ततीले जोयणसते किंचिविसेसाहिए परिक्खेवेणं उबरिं एवं अट्ठावण्णं जोयणसतं किंचिविसेसाहिए परिक्स्वेवेणं मूले विच्छिण्णा मज्झे संखिता उपिं तया मोपुच्छसंठाणसंठिता सव्वकंचणमया० अच्छा, पत्तेयं २ पडमवरवेतिया० पत्तेयं २ वणसंडपरिक्खित्ता ॥ तेति णं कं चणगपव्वत्ताणं उपिं बहुसमरमणिजे भूमिभागे जाब आसयंति० तेसि णं० पत्तेर्य पतेयं पासायवडेंसगा सहबावहिं जोयणाई उहुं उच्च लेणं एकतीसं जोयणाई कोसं व विक्रमेणं मणिपेढिया दोजोयणिया सीहासणं सपरिवारा ॥ से केणद्वेणं भंते । एवं दुम्बति – कंचणगपव्वता कंचणगपच्चता ?, गोयमा ! कंचणगेसु णं पव्वतेसु तत्थ तस्थ दावीसु उप्पलाई जान कंचणगवण्णाभातिं कंचणगा जाव देवा महिडीया जाव विहरंति, उत्तरेणं कंषणगाणं कंचणियाओ रायहाणीओ अण्णंम जंबू० तहेब सव्यं भाणितव्यं ॥ कहि णं भंते! उत्तराए कुराए उत्तरकुरुइहे पण्णत्ते ?, गोयमा । नीलवंतदहस्स दाहिणेणं अद्धचोसीसे जोयणसते, एवं सो चेव गमो तन्वो जो नीलवंतहस्स सच्चेसिं सरिसको दहसरिनामा य देवा, सव्वेसिं पुरत्थिमपचत्थिमेणं