________________
कंचणगपचता वस २ एकप्पमाणा उत्सरेणं रायहाणीओ अण्णंमि जंबुद्दीवे । कहि णं भंते।।
चंददहे एरावणदहे मालवंतहहे एवं एकेको यचो ।। (सू० १५०) 'नीलवंतदहस्स णमित्यादि, नीलवतो इदस्य 'पुत्थिमपञ्चात्यमणांत पूर्वस्यां पश्चिमायां च दिशि प्रत्येकं दश दश योजनान्यवाधया कृत्येति गम्यते, अपान्तराले मुक्त्वेति भावः, दश दश का वनपर्वता दक्षिणोत्तरश्रेण्या प्रज्ञप्ताः, तेच काचनका: - बताः प्रत्येकमेकं योजनशतमूर्द्ध मुञ्चैस्त्वेन पञ्चविंशतियोजनान्युद्वेधेन मूले एकं योजनशतं विष्कम्भेन मध्ये पश्चसप्ततिर्योजनानि विष्कम्भेन उपरि पश्चाशद योजनानि विष्कम्भेन, मले त्रीणि षोडशोत्तराणि योजनशतानि ३१६ किचिद्विशेषाधिकानि परिभेपेण मध्ये द्वे सप्तर्विशे योजनशते २२७ किश्चिद्विशेबोने परिक्षेपेण उपर्येकमष्टापञ्चाशं योजनशतं १५८ किश्चिद्विशेषोनं परिभेपेण, अत एव मूले विस्तीर्णा मध्ये सलिप्सा उपरि तनुकाः अत एव गोपुच्छसंस्थानसंस्थिताः सर्वालना कनकमयाः 'अच्छा जाव पडिरूवा' इति प्राग्वत् । तथा प्रत्येक प्रत्येकं पन्नावरचे दिकया परिक्षिप्ता: प्रत्येक प्रत्येक वनषण्डपरिक्षिप्ताश्च, पनवरवेदिकावनषण्डवर्णनं प्राग्वत् ॥ 'तेसि 'मित्यादि, तेषां काञ्चनपर्वतानामुपरि बहुसमरमणीया भूमिभागाः प्रज्ञताः, तेषां च वर्णनं प्राग्वत्तावद्वक्तव्यं यावत्तणानां मणीनां च शब्दवर्णनमिति || 'तेसि ण'मित्यादि, तेषां बहुममरमणीयानां भूमिभागानां बहुमध्यदेशभागे प्रत्येक प्रत्येक प्रासादावसंसकाः प्रज्ञप्ताः, प्रासादवक्तव्यता यमकपर्वतोपरि प्रासादावतंसकयोरिव निरवशेषा वक्तव्या यावत्सपरिवारसिंहासनवक्तव्यतापरिसमाप्तिः ।। सम्प्रति नामान्वर्ध पिच्छिषुरिदमाइ-से केणोणमित्यादि प्राग्वनवरं यस्मादुत्पलादीनि काश्चनप्रभानि काचननामानश्च | देवास्तत्र परिवसन्ति ततः काश्चनप्रभोत्पलादियोगात् काञ्चनकाभिधदेवखामिकलाच ते काश्चनका इति, तथा चाह--'से एएणहे