________________
4%ACASSAGARL
धवलं-श्वेतं कनकखचितानि-विच्छुरितानि अन्तकर्माणि-अञ्चलयोनिलक्षणानि यस्य तत् कनकखचितान्तकर्म आकाश-14 स्फटिकं नाम-अतिस्वच्छस्फटिकविशेषस्तत्समप्रभं दिव्यं 'देवदूष्ययुगलं' देववनयुग्म 'निवस्ते' परिधचे, परिधाय हारादीन्याभरणानि पिनाति, तत्र हार:-अष्टादशसरिकः अद्भहारो-नवसरिक: एकावली-विचित्रमणिका मुक्तावली-मुक्ताफलमयी कनकावली-कनकमणिमयी प्रालम्बा-तपनीयमयो विचित्रमणिरत्रभक्तिचित्र आसनः प्रमाणेन स्वत्रमाण आभरणविशेष: कटकानि-कलाचिकाभरणानि त्रुटितानि-बाहुरक्षकाः अङ्गदानि-बाहाभरणविशेषा 'दशमुद्रिकाऽनन्तक' हस्ताङ्गुलिसम्बन्धि
मुद्रिकादशकं 'कुण्डले' कर्णाभरणे चूडामणिमिति-धूडानणि म सकलपार्थिवरत्नसर्वसारो देवेन्द्रमनुष्येन्द्रमूर्द्धकृत निवासो निःहै। शेषापमङ्गलाशान्तिरोगप्रमुखदोषापहारकारी प्रवरलक्षणोपेतः परममङ्गलभूत आभरणविशेष: 'चित्तरयणसंकई मउड'मिति
चित्राणि-नानाप्रकाराणि यानि रत्नानि तैः सबद: चित्ररजसङ्कटः प्रभूतरत्ननिचयोपेत इति भावः । दिव्य समणदाम'ति "दिव्यां' प्रधानां पुष्पमालाम् ॥ 'तए णं से विजए'इत्यादि, ग्रन्थिम-ग्रंथनं अन्यस्तेन निवृत्तं प्रन्थिम 'भावादिमः प्रत्ययः' यत् सूत्रादिना प्रध्यते तद् प्रन्धिममिति भावः, भरिमं यद् ग्रन्थितं सद् बेयते यथा पुष्पलम्बूसको गण्डूक इत्यर्थः, पूरिमं येन वंशशलाकादिमयप जरी पूर्यते, सङ्घातिमं यत्परस्परतो नालसबातेन सङ्घान्यते, एवंविधेन चतुर्विधन माल्येन कल्पवृक्षमिवासानमलङ्कृतविभूषितं करोति कृत्वा परिपूर्णालङ्कारः सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायालङ्कारलभातः पूर्वेण द्वारेग निर्गय पत्रैव व्यवसायसभा तत्रैवोपागच्छति, उपागत्य सिंहासनबरगतः पूर्वाभिमुखः सनिषण्णः । 'तए णमित्यादि, ततस्तस्य विजयस्य देवस्याभियोग्याः| पुस्तकरनमुपनयन्ति ॥'तए णमित्यादि, ततः स विजयो देवः पुस्तकरणं गृहाति गृहीला पुस्तकरनमुत्सङ्गादाविति गम्यते मुञ्चति