________________
स्सीहिं जाव सोलसहि आयरक्खदेवसाहस्सीहिं सव्विड्डीए जाब निग्योसनाइयरवेणं जेणेव सभा सुधम्मा तेणेव उवागच्छति २ त्ता सभं सुधम्म पुरथिमिल्लेणं दारेणं अणुपविसति २त्ता जेणेव मणिपेडिया तेणेव उवागच्छति २त्ता सीहासणवरगते पुरच्छाभिमुहे सपिण
सपणे ॥ (सू०१४२) 'तए णमित्यादि, ततः स विजयो देवो वानमन्तरैः 'महया २' इति अतिशयेन महता इन्द्राभिषेकेणाभिषिक्तः सन् सिंहासनादभ्युत्तिष्ठति, अभ्युत्थायाभिऐकसभाप्त: पूर्वदारेण विनिर्गत्य यत्रैवालङ्कारसभा तत्रैवोपागच्छति, उपागत्यालङ्कारिकसभामनु-18 प्रदक्षिणीकुर्वन् पूर्वद्वारेणानुप्रविशति, अनुप्रविश्य च यत्रैव मणिपीठिका यत्रैव च सिंहासनं तत्रोपागच्छति, उपागत्य सिंहासनवरगत: पूर्वाभिमुखः संनिषण्णः, ततस्तस्य विजयस्य देवस्याभियोग्या देवा सुबहु 'आलङ्कारिकम् अलङ्कारयोग्यं भाण्डमुपनयन्ति । 'तए 'मित्यादि, तत: स विजयो देवतत्प्रथमतया तस्यामलङ्कारसभायां प्रथमतया पक्ष्मला च सा सुकुमारा च पक्ष्मलसुकुमारा तया 'सुरभिगन्धकापाथिक्या' सुरभिगन्धकषायद्रव्यपरिकम्मितया लघुशाटिकयेति गम्यते गात्राणि रूक्षयति रूक्षयित्वा सरसेन गोशीर्षचन्दनेन गात्राण्यनुलिम्पति अनुलिप्य देवदूष्ययुगलं निधत्त इति योगः, कथम्भूतः ? इत्याह-'नासानीसासवायवज्झ नासिकानिःश्वासवातवायं, एतेन लक्ष्णतामाइ, 'चक्षुहर' चक्षुहरति-आलवशं नयति विशिष्टरूपातिशयकलितलाचक्षुहरं ५ 'घर्णस्पर्शयुक्तम्' अतिशायिना वर्णेनाप्तिशायिना स्पर्शेन युक्तं 'हयलालापेलवाइरेग'मिति हयलाला-अश्वलाला तस्या अपि पेलधमतिरेकेण हयलालापेलवातिरेक 'नाम नाम्नैकार्ये समासो बहुल'मिति समासः, अतिविशिष्टमृदुखलधुत्वगुणोपेतमिति भावः,