________________
यलंसि णमेइ नमित्ता इसिं पचुण्णमति २ त्ता कडयतुडिय/भियाओ भुयाओ पडिसाहरति २त्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं धयासी-मोऽत्थु णं अरिहंताणं भगवंताणं जाव सिद्धिगइणामधेयं ठाणं संपत्ताणं तिकटु वंदति णमंसति बंदिसा णमंसित्ता जेणेव सिहायतणस्स बहुमज्झदेसमाए तेणेच उवागच्छति २त्ता दिन्चाए उद्गधाराए अन्भुक्खति २ त्ता सरसेणं गोसीसचंदणेणं पंचंगुलिसलेणं मंडलं आलिहति २ सा वचए दलयति बचए दलयित्ता कयग्गाहग्गहियकरतलपभट्ठविमुफेणं दसवण्णणं कुसुमेणं मुकपुष्कपुंजोक्यारकलियं करेति २ ता धूवं दलयति २ जेणेव सिद्धायतणस्स दाहिणिल्ले दारे तेणेव उवागच्छति २ ता लोमहत्थयं गेहह २ दारचेडीओ य सालिभंजियाओ प वालरूवए य लोमहत्थएणं पमजति २ बहुमज्सदेसभाए सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपति २ चचए दलयति २ पुष्फारुहणं जाव आहरणारहणं करेति २ आसतोसत्तविपुल जाव मल्लदामकलामं फरेति २ कयग्गाहग्गहित जाव पुंजोक्यारकलितं करेति २ धूवं दलयति २ जेणेव मुहमंडबस्स बहुमज्झदेसभाए तेणेव उवागच्छति २त्ता बहुमज्झदेसभाए लोमहत्येणं पमज्जति २ दिव्बाए उद्गधाराए अभुक्खेति २ सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलगं आलिहति २ चच्चए दलयति २ कयग्गाह जाव पूवं दलपति २ जेणेव मुहमंडवगस्स परथिमिल्ले वारे तेणेष